पञ्चमी विभक्ति

Hello, you have come here looking for the meaning of the word पञ्चमी विभक्ति. In DICTIOUS you will not only get to know all the dictionary meanings for the word पञ्चमी विभक्ति, but we will also tell you about its etymology, its characteristics and you will know how to say पञ्चमी विभक्ति in singular and plural. Everything you need to know about the word पञ्चमी विभक्ति you have here. The definition of the word पञ्चमी विभक्ति will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofपञ्चमी विभक्ति, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Noun

पञ्चमी विभक्ति (pañcamī vibhakti) stemf

  1. (grammar) ablative case

Declension

Feminine i-stem declension of पञ्चमी विभक्ति (pañcamī vibhakti)
Singular Dual Plural
Nominative पञ्चमी विभक्तिः
pañcamī vibhaktiḥ
पञ्चमी विभक्ती
pañcamī vibhaktī
पञ्चमी विभक्तयः
pañcamī vibhaktayaḥ
Vocative पञ्चमी विभक्ते
pañcamī vibhakte
पञ्चमी विभक्ती
pañcamī vibhaktī
पञ्चमी विभक्तयः
pañcamī vibhaktayaḥ
Accusative पञ्चमी विभक्तिम्
pañcamī vibhaktim
पञ्चमी विभक्ती
pañcamī vibhaktī
पञ्चमी विभक्तीः
pañcamī vibhaktīḥ
Instrumental पञ्चमी विभक्त्या / पञ्चमी विभक्ती¹
pañcamī vibhaktyā / pañcamī vibhaktī¹
पञ्चमी विभक्तिभ्याम्
pañcamī vibhaktibhyām
पञ्चमी विभक्तिभिः
pañcamī vibhaktibhiḥ
Dative पञ्चमी विभक्तये / पञ्चमी विभक्त्यै² / पञ्चमी विभक्ती¹
pañcamī vibhaktaye / pañcamī vibhaktyai² / pañcamī vibhaktī¹
पञ्चमी विभक्तिभ्याम्
pañcamī vibhaktibhyām
पञ्चमी विभक्तिभ्यः
pañcamī vibhaktibhyaḥ
Ablative पञ्चमी विभक्तेः / पञ्चमी विभक्त्याः² / पञ्चमी विभक्त्यै³
pañcamī vibhakteḥ / pañcamī vibhaktyāḥ² / pañcamī vibhaktyai³
पञ्चमी विभक्तिभ्याम्
pañcamī vibhaktibhyām
पञ्चमी विभक्तिभ्यः
pañcamī vibhaktibhyaḥ
Genitive पञ्चमी विभक्तेः / पञ्चमी विभक्त्याः² / पञ्चमी विभक्त्यै³
pañcamī vibhakteḥ / pañcamī vibhaktyāḥ² / pañcamī vibhaktyai³
पञ्चमी विभक्त्योः
pañcamī vibhaktyoḥ
पञ्चमी विभक्तीनाम्
pañcamī vibhaktīnām
Locative पञ्चमी विभक्तौ / पञ्चमी विभक्त्याम्² / पञ्चमी विभक्ता¹
pañcamī vibhaktau / pañcamī vibhaktyām² / pañcamī vibhaktā¹
पञ्चमी विभक्त्योः
pañcamī vibhaktyoḥ
पञ्चमी विभक्तिषु
pañcamī vibhaktiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas