पृषति

Hello, you have come here looking for the meaning of the word पृषति. In DICTIOUS you will not only get to know all the dictionary meanings for the word पृषति, but we will also tell you about its etymology, its characteristics and you will know how to say पृषति in singular and plural. Everything you need to know about the word पृषति you have here. The definition of the word पृषति will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofपृषति, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

From *perḱ- (colored, speckled).

Pronunciation

Adjective

पृषति (pṛ́ṣati) stem

  1. speckled, white-spotted

Declension

Masculine i-stem declension of पृषति (pṛ́ṣati)
Singular Dual Plural
Nominative पृषतिः
pṛ́ṣatiḥ
पृषती
pṛ́ṣatī
पृषतयः
pṛ́ṣatayaḥ
Vocative पृषते
pṛ́ṣate
पृषती
pṛ́ṣatī
पृषतयः
pṛ́ṣatayaḥ
Accusative पृषतिम्
pṛ́ṣatim
पृषती
pṛ́ṣatī
पृषतीन्
pṛ́ṣatīn
Instrumental पृषतिना / पृषत्या¹
pṛ́ṣatinā / pṛ́ṣatyā¹
पृषतिभ्याम्
pṛ́ṣatibhyām
पृषतिभिः
pṛ́ṣatibhiḥ
Dative पृषतये
pṛ́ṣataye
पृषतिभ्याम्
pṛ́ṣatibhyām
पृषतिभ्यः
pṛ́ṣatibhyaḥ
Ablative पृषतेः / पृषत्यः¹
pṛ́ṣateḥ / pṛ́ṣatyaḥ¹
पृषतिभ्याम्
pṛ́ṣatibhyām
पृषतिभ्यः
pṛ́ṣatibhyaḥ
Genitive पृषतेः / पृषत्यः¹
pṛ́ṣateḥ / pṛ́ṣatyaḥ¹
पृषत्योः
pṛ́ṣatyoḥ
पृषतीनाम्
pṛ́ṣatīnām
Locative पृषतौ / पृषता¹
pṛ́ṣatau / pṛ́ṣatā¹
पृषत्योः
pṛ́ṣatyoḥ
पृषतिषु
pṛ́ṣatiṣu
Notes
  • ¹Vedic
Feminine i-stem declension of पृषति (pṛ́ṣati)
Singular Dual Plural
Nominative पृषतिः
pṛ́ṣatiḥ
पृषती
pṛ́ṣatī
पृषतयः
pṛ́ṣatayaḥ
Vocative पृषते
pṛ́ṣate
पृषती
pṛ́ṣatī
पृषतयः
pṛ́ṣatayaḥ
Accusative पृषतिम्
pṛ́ṣatim
पृषती
pṛ́ṣatī
पृषतीः
pṛ́ṣatīḥ
Instrumental पृषत्या / पृषती¹
pṛ́ṣatyā / pṛ́ṣatī¹
पृषतिभ्याम्
pṛ́ṣatibhyām
पृषतिभिः
pṛ́ṣatibhiḥ
Dative पृषतये / पृषत्यै² / पृषती¹
pṛ́ṣataye / pṛ́ṣatyai² / pṛ́ṣatī¹
पृषतिभ्याम्
pṛ́ṣatibhyām
पृषतिभ्यः
pṛ́ṣatibhyaḥ
Ablative पृषतेः / पृषत्याः² / पृषत्यै³
pṛ́ṣateḥ / pṛ́ṣatyāḥ² / pṛ́ṣatyai³
पृषतिभ्याम्
pṛ́ṣatibhyām
पृषतिभ्यः
pṛ́ṣatibhyaḥ
Genitive पृषतेः / पृषत्याः² / पृषत्यै³
pṛ́ṣateḥ / pṛ́ṣatyāḥ² / pṛ́ṣatyai³
पृषत्योः
pṛ́ṣatyoḥ
पृषतीनाम्
pṛ́ṣatīnām
Locative पृषतौ / पृषत्याम्² / पृषता¹
pṛ́ṣatau / pṛ́ṣatyām² / pṛ́ṣatā¹
पृषत्योः
pṛ́ṣatyoḥ
पृषतिषु
pṛ́ṣatiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Neuter i-stem declension of पृषति (pṛ́ṣati)
Singular Dual Plural
Nominative पृषति
pṛ́ṣati
पृषतिनी
pṛ́ṣatinī
पृषतीनि / पृषति¹ / पृषती¹
pṛ́ṣatīni / pṛ́ṣati¹ / pṛ́ṣatī¹
Vocative पृषति / पृषते
pṛ́ṣati / pṛ́ṣate
पृषतिनी
pṛ́ṣatinī
पृषतीनि / पृषति¹ / पृषती¹
pṛ́ṣatīni / pṛ́ṣati¹ / pṛ́ṣatī¹
Accusative पृषति
pṛ́ṣati
पृषतिनी
pṛ́ṣatinī
पृषतीनि / पृषति¹ / पृषती¹
pṛ́ṣatīni / pṛ́ṣati¹ / pṛ́ṣatī¹
Instrumental पृषतिना / पृषत्या¹
pṛ́ṣatinā / pṛ́ṣatyā¹
पृषतिभ्याम्
pṛ́ṣatibhyām
पृषतिभिः
pṛ́ṣatibhiḥ
Dative पृषतिने / पृषतये¹
pṛ́ṣatine / pṛ́ṣataye¹
पृषतिभ्याम्
pṛ́ṣatibhyām
पृषतिभ्यः
pṛ́ṣatibhyaḥ
Ablative पृषतिनः / पृषतेः¹
pṛ́ṣatinaḥ / pṛ́ṣateḥ¹
पृषतिभ्याम्
pṛ́ṣatibhyām
पृषतिभ्यः
pṛ́ṣatibhyaḥ
Genitive पृषतिनः / पृषतेः¹
pṛ́ṣatinaḥ / pṛ́ṣateḥ¹
पृषतिनोः
pṛ́ṣatinoḥ
पृषतीनाम्
pṛ́ṣatīnām
Locative पृषतिनि / पृषतौ¹ / पृषता¹
pṛ́ṣatini / pṛ́ṣatau¹ / pṛ́ṣatā¹
पृषतिनोः
pṛ́ṣatinoḥ
पृषतिषु
pṛ́ṣatiṣu
Notes
  • ¹Vedic