प्यान

Hello, you have come here looking for the meaning of the word प्यान. In DICTIOUS you will not only get to know all the dictionary meanings for the word प्यान, but we will also tell you about its etymology, its characteristics and you will know how to say प्यान in singular and plural. Everything you need to know about the word प्यान you have here. The definition of the word प्यान will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofप्यान, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

From the root प्यै (pyai).

Pronunciation

Adjective

प्यान (pyāna) stem

  1. fat, swollen

Declension

Masculine a-stem declension of प्यान (pyāna)
Singular Dual Plural
Nominative प्यानः
pyānaḥ
प्यानौ / प्याना¹
pyānau / pyānā¹
प्यानाः / प्यानासः¹
pyānāḥ / pyānāsaḥ¹
Vocative प्यान
pyāna
प्यानौ / प्याना¹
pyānau / pyānā¹
प्यानाः / प्यानासः¹
pyānāḥ / pyānāsaḥ¹
Accusative प्यानम्
pyānam
प्यानौ / प्याना¹
pyānau / pyānā¹
प्यानान्
pyānān
Instrumental प्यानेन
pyānena
प्यानाभ्याम्
pyānābhyām
प्यानैः / प्यानेभिः¹
pyānaiḥ / pyānebhiḥ¹
Dative प्यानाय
pyānāya
प्यानाभ्याम्
pyānābhyām
प्यानेभ्यः
pyānebhyaḥ
Ablative प्यानात्
pyānāt
प्यानाभ्याम्
pyānābhyām
प्यानेभ्यः
pyānebhyaḥ
Genitive प्यानस्य
pyānasya
प्यानयोः
pyānayoḥ
प्यानानाम्
pyānānām
Locative प्याने
pyāne
प्यानयोः
pyānayoḥ
प्यानेषु
pyāneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of प्याना (pyānā)
Singular Dual Plural
Nominative प्याना
pyānā
प्याने
pyāne
प्यानाः
pyānāḥ
Vocative प्याने
pyāne
प्याने
pyāne
प्यानाः
pyānāḥ
Accusative प्यानाम्
pyānām
प्याने
pyāne
प्यानाः
pyānāḥ
Instrumental प्यानया / प्याना¹
pyānayā / pyānā¹
प्यानाभ्याम्
pyānābhyām
प्यानाभिः
pyānābhiḥ
Dative प्यानायै
pyānāyai
प्यानाभ्याम्
pyānābhyām
प्यानाभ्यः
pyānābhyaḥ
Ablative प्यानायाः / प्यानायै²
pyānāyāḥ / pyānāyai²
प्यानाभ्याम्
pyānābhyām
प्यानाभ्यः
pyānābhyaḥ
Genitive प्यानायाः / प्यानायै²
pyānāyāḥ / pyānāyai²
प्यानयोः
pyānayoḥ
प्यानानाम्
pyānānām
Locative प्यानायाम्
pyānāyām
प्यानयोः
pyānayoḥ
प्यानासु
pyānāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्यान (pyāna)
Singular Dual Plural
Nominative प्यानम्
pyānam
प्याने
pyāne
प्यानानि / प्याना¹
pyānāni / pyānā¹
Vocative प्यान
pyāna
प्याने
pyāne
प्यानानि / प्याना¹
pyānāni / pyānā¹
Accusative प्यानम्
pyānam
प्याने
pyāne
प्यानानि / प्याना¹
pyānāni / pyānā¹
Instrumental प्यानेन
pyānena
प्यानाभ्याम्
pyānābhyām
प्यानैः / प्यानेभिः¹
pyānaiḥ / pyānebhiḥ¹
Dative प्यानाय
pyānāya
प्यानाभ्याम्
pyānābhyām
प्यानेभ्यः
pyānebhyaḥ
Ablative प्यानात्
pyānāt
प्यानाभ्याम्
pyānābhyām
प्यानेभ्यः
pyānebhyaḥ
Genitive प्यानस्य
pyānasya
प्यानयोः
pyānayoḥ
प्यानानाम्
pyānānām
Locative प्याने
pyāne
प्यानयोः
pyānayoḥ
प्यानेषु
pyāneṣu
Notes
  • ¹Vedic

References