भूरि

Hello, you have come here looking for the meaning of the word भूरि. In DICTIOUS you will not only get to know all the dictionary meanings for the word भूरि, but we will also tell you about its etymology, its characteristics and you will know how to say भूरि in singular and plural. Everything you need to know about the word भूरि you have here. The definition of the word भूरि will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofभूरि, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Pronunciation

Adjective

भूरि (bhū́ri) stem

  1. many, plentiful, numerous
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.48.7:
      खले॒ न प॒र्षान् प्रति॑ हन्मि॒ भूरि॒ किं मा॑ निन्दन्ति॒ शत्र॑वोऽनि॒न्द्राः ॥
      khále ná parṣā́npráti hanmi bhū́ri kím mā nindanti śátravo’nindrā́ḥ
      Like many sheaves upon the threshing floor I thrash them. How can my foes, those without Indra on their side, revile me?
  2. much
  3. frequent

Declension

Masculine i-stem declension of भूरि (bhū́ri)
Singular Dual Plural
Nominative भूरिः
bhū́riḥ
भूरी
bhū́rī
भूरयः
bhū́rayaḥ
Vocative भूरे
bhū́re
भूरी
bhū́rī
भूरयः
bhū́rayaḥ
Accusative भूरिम्
bhū́rim
भूरी
bhū́rī
भूरीन्
bhū́rīn
Instrumental भूरिणा / भूर्या¹
bhū́riṇā / bhū́ryā¹
भूरिभ्याम्
bhū́ribhyām
भूरिभिः
bhū́ribhiḥ
Dative भूरये
bhū́raye
भूरिभ्याम्
bhū́ribhyām
भूरिभ्यः
bhū́ribhyaḥ
Ablative भूरेः / भूर्यः¹
bhū́reḥ / bhū́ryaḥ¹
भूरिभ्याम्
bhū́ribhyām
भूरिभ्यः
bhū́ribhyaḥ
Genitive भूरेः / भूर्यः¹
bhū́reḥ / bhū́ryaḥ¹
भूर्योः
bhū́ryoḥ
भूरीणाम्
bhū́rīṇām
Locative भूरौ / भूरा¹
bhū́rau / bhū́rā¹
भूर्योः
bhū́ryoḥ
भूरिषु
bhū́riṣu
Notes
  • ¹Vedic
Feminine i-stem declension of भूरि (bhū́ri)
Singular Dual Plural
Nominative भूरिः
bhū́riḥ
भूरी
bhū́rī
भूरयः
bhū́rayaḥ
Vocative भूरे
bhū́re
भूरी
bhū́rī
भूरयः
bhū́rayaḥ
Accusative भूरिम्
bhū́rim
भूरी
bhū́rī
भूरीः
bhū́rīḥ
Instrumental भूर्या / भूरी¹
bhū́ryā / bhū́rī¹
भूरिभ्याम्
bhū́ribhyām
भूरिभिः
bhū́ribhiḥ
Dative भूरये / भूर्यै² / भूरी¹
bhū́raye / bhū́ryai² / bhū́rī¹
भूरिभ्याम्
bhū́ribhyām
भूरिभ्यः
bhū́ribhyaḥ
Ablative भूरेः / भूर्याः² / भूर्यै³
bhū́reḥ / bhū́ryāḥ² / bhū́ryai³
भूरिभ्याम्
bhū́ribhyām
भूरिभ्यः
bhū́ribhyaḥ
Genitive भूरेः / भूर्याः² / भूर्यै³
bhū́reḥ / bhū́ryāḥ² / bhū́ryai³
भूर्योः
bhū́ryoḥ
भूरीणाम्
bhū́rīṇām
Locative भूरौ / भूर्याम्² / भूरा¹
bhū́rau / bhū́ryām² / bhū́rā¹
भूर्योः
bhū́ryoḥ
भूरिषु
bhū́riṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Neuter i-stem declension of भूरि (bhū́ri)
Singular Dual Plural
Nominative भूरि
bhū́ri
भूरिणी
bhū́riṇī
भूरीणि / भूरि¹ / भूरी¹
bhū́rīṇi / bhū́ri¹ / bhū́rī¹
Vocative भूरि / भूरे
bhū́ri / bhū́re
भूरिणी
bhū́riṇī
भूरीणि / भूरि¹ / भूरी¹
bhū́rīṇi / bhū́ri¹ / bhū́rī¹
Accusative भूरि
bhū́ri
भूरिणी
bhū́riṇī
भूरीणि / भूरि¹ / भूरी¹
bhū́rīṇi / bhū́ri¹ / bhū́rī¹
Instrumental भूरिणा / भूर्या¹
bhū́riṇā / bhū́ryā¹
भूरिभ्याम्
bhū́ribhyām
भूरिभिः
bhū́ribhiḥ
Dative भूरिणे / भूरये¹
bhū́riṇe / bhū́raye¹
भूरिभ्याम्
bhū́ribhyām
भूरिभ्यः
bhū́ribhyaḥ
Ablative भूरिणः / भूरेः¹
bhū́riṇaḥ / bhū́reḥ¹
भूरिभ्याम्
bhū́ribhyām
भूरिभ्यः
bhū́ribhyaḥ
Genitive भूरिणः / भूरेः¹
bhū́riṇaḥ / bhū́reḥ¹
भूरिणोः
bhū́riṇoḥ
भूरीणाम्
bhū́rīṇām
Locative भूरिणि / भूरौ¹ / भूरा¹
bhū́riṇi / bhū́rau¹ / bhū́rā¹
भूरिणोः
bhū́riṇoḥ
भूरिषु
bhū́riṣu
Notes
  • ¹Vedic