भृष्ट

Hello, you have come here looking for the meaning of the word भृष्ट. In DICTIOUS you will not only get to know all the dictionary meanings for the word भृष्ट, but we will also tell you about its etymology, its characteristics and you will know how to say भृष्ट in singular and plural. Everything you need to know about the word भृष्ट you have here. The definition of the word भृष्ट will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofभृष्ट, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

Inherited from Proto-Indo-Aryan *bʰr̥ṣṭás, from Proto-Indo-Iranian *bʰr̥štás, from Proto-Indo-European *bhr̥ǵ-tó-s (roasted, fried).

Pronunciation

Participle

भृष्ट (bhṛṣṭa) past passive participle (root भ्रज्ज्)

  1. past passive participle of भ्रज्ज् (bhrajj); roasted, fried
    Synonym: भृक्त (bhṛkta)

Declension

Masculine a-stem declension of भृष्ट (bhṛṣṭa)
Singular Dual Plural
Nominative भृष्टः
bhṛṣṭaḥ
भृष्टौ / भृष्टा¹
bhṛṣṭau / bhṛṣṭā¹
भृष्टाः / भृष्टासः¹
bhṛṣṭāḥ / bhṛṣṭāsaḥ¹
Vocative भृष्ट
bhṛṣṭa
भृष्टौ / भृष्टा¹
bhṛṣṭau / bhṛṣṭā¹
भृष्टाः / भृष्टासः¹
bhṛṣṭāḥ / bhṛṣṭāsaḥ¹
Accusative भृष्टम्
bhṛṣṭam
भृष्टौ / भृष्टा¹
bhṛṣṭau / bhṛṣṭā¹
भृष्टान्
bhṛṣṭān
Instrumental भृष्टेन
bhṛṣṭena
भृष्टाभ्याम्
bhṛṣṭābhyām
भृष्टैः / भृष्टेभिः¹
bhṛṣṭaiḥ / bhṛṣṭebhiḥ¹
Dative भृष्टाय
bhṛṣṭāya
भृष्टाभ्याम्
bhṛṣṭābhyām
भृष्टेभ्यः
bhṛṣṭebhyaḥ
Ablative भृष्टात्
bhṛṣṭāt
भृष्टाभ्याम्
bhṛṣṭābhyām
भृष्टेभ्यः
bhṛṣṭebhyaḥ
Genitive भृष्टस्य
bhṛṣṭasya
भृष्टयोः
bhṛṣṭayoḥ
भृष्टानाम्
bhṛṣṭānām
Locative भृष्टे
bhṛṣṭe
भृष्टयोः
bhṛṣṭayoḥ
भृष्टेषु
bhṛṣṭeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of बृष्टा (bṛṣṭā)
Singular Dual Plural
Nominative बृष्टा
bṛṣṭā
बृष्टे
bṛṣṭe
बृष्टाः
bṛṣṭāḥ
Vocative बृष्टे
bṛṣṭe
बृष्टे
bṛṣṭe
बृष्टाः
bṛṣṭāḥ
Accusative बृष्टाम्
bṛṣṭām
बृष्टे
bṛṣṭe
बृष्टाः
bṛṣṭāḥ
Instrumental बृष्टया / बृष्टा¹
bṛṣṭayā / bṛṣṭā¹
बृष्टाभ्याम्
bṛṣṭābhyām
बृष्टाभिः
bṛṣṭābhiḥ
Dative बृष्टायै
bṛṣṭāyai
बृष्टाभ्याम्
bṛṣṭābhyām
बृष्टाभ्यः
bṛṣṭābhyaḥ
Ablative बृष्टायाः / बृष्टायै²
bṛṣṭāyāḥ / bṛṣṭāyai²
बृष्टाभ्याम्
bṛṣṭābhyām
बृष्टाभ्यः
bṛṣṭābhyaḥ
Genitive बृष्टायाः / बृष्टायै²
bṛṣṭāyāḥ / bṛṣṭāyai²
बृष्टयोः
bṛṣṭayoḥ
बृष्टानाम्
bṛṣṭānām
Locative बृष्टायाम्
bṛṣṭāyām
बृष्टयोः
bṛṣṭayoḥ
बृष्टासु
bṛṣṭāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भृष्ट (bhṛṣṭa)
Singular Dual Plural
Nominative भृष्टम्
bhṛṣṭam
भृष्टे
bhṛṣṭe
भृष्टानि / भृष्टा¹
bhṛṣṭāni / bhṛṣṭā¹
Vocative भृष्ट
bhṛṣṭa
भृष्टे
bhṛṣṭe
भृष्टानि / भृष्टा¹
bhṛṣṭāni / bhṛṣṭā¹
Accusative भृष्टम्
bhṛṣṭam
भृष्टे
bhṛṣṭe
भृष्टानि / भृष्टा¹
bhṛṣṭāni / bhṛṣṭā¹
Instrumental भृष्टेन
bhṛṣṭena
भृष्टाभ्याम्
bhṛṣṭābhyām
भृष्टैः / भृष्टेभिः¹
bhṛṣṭaiḥ / bhṛṣṭebhiḥ¹
Dative भृष्टाय
bhṛṣṭāya
भृष्टाभ्याम्
bhṛṣṭābhyām
भृष्टेभ्यः
bhṛṣṭebhyaḥ
Ablative भृष्टात्
bhṛṣṭāt
भृष्टाभ्याम्
bhṛṣṭābhyām
भृष्टेभ्यः
bhṛṣṭebhyaḥ
Genitive भृष्टस्य
bhṛṣṭasya
भृष्टयोः
bhṛṣṭayoḥ
भृष्टानाम्
bhṛṣṭānām
Locative भृष्टे
bhṛṣṭe
भृष्टयोः
bhṛṣṭayoḥ
भृष्टेषु
bhṛṣṭeṣu
Notes
  • ¹Vedic

Descendants

References