मुह्यति

Hello, you have come here looking for the meaning of the word मुह्यति. In DICTIOUS you will not only get to know all the dictionary meanings for the word मुह्यति, but we will also tell you about its etymology, its characteristics and you will know how to say मुह्यति in singular and plural. Everything you need to know about the word मुह्यति you have here. The definition of the word मुह्यति will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofमुह्यति, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Etymology

From Proto-Indo-Iranian *mawǰʰ- ~ *mawgʰ- (to err, to be foolish, to deviate). Cognate with Avestan 𐬆𐬴𐬆-𐬨𐬀𐬊𐬖𐬀 (əṣ̌ə-maoγa, teacher of false doctrines), Middle Persian 'hl-mwg'n (heretics).

Pronunciation

Verb

मुह्यति (múhyati) third-singular present indicative (root मुह्, class 4, type P)

  1. to become unconscious, bewildered, unresponsive
  2. to become confused
    Antonym: कल्पते (kalpate)

Conjugation

Present: मुह्यति (múhyati), मुह्यते (múhyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third मुह्यति
múhyati
मुह्यतः
múhyataḥ
मुह्यन्ति
múhyanti
मुह्यते
múhyate
मुह्येते
múhyete
मुह्यन्ते
múhyante
Second मुह्यसि
múhyasi
मुह्यथः
múhyathaḥ
मुह्यथ
múhyatha
मुह्यसे
múhyase
मुह्येथे
múhyethe
मुह्यध्वे
múhyadhve
First मुह्यामि
múhyāmi
मुह्यावः
múhyāvaḥ
मुह्यामः
múhyāmaḥ
मुह्ये
múhye
मुह्यावहे
múhyāvahe
मुह्यामहे
múhyāmahe
Imperative
Third मुह्यतु
múhyatu
मुह्यताम्
múhyatām
मुह्यन्तु
múhyantu
मुह्यताम्
múhyatām
मुह्येताम्
múhyetām
मुह्यन्ताम्
múhyantām
Second मुह्य
múhya
मुह्यतम्
múhyatam
मुह्यत
múhyata
मुह्यस्व
múhyasva
मुह्येथाम्
múhyethām
मुह्यध्वम्
múhyadhvam
First मुह्यानि
múhyāni
मुह्याव
múhyāva
मुह्याम
múhyāma
मुह्यै
múhyai
मुह्यावहै
múhyāvahai
मुह्यामहै
múhyāmahai
Optative/Potential
Third मुह्येत्
múhyet
मुह्येताम्
múhyetām
मुह्येयुः
múhyeyuḥ
मुह्येत
múhyeta
मुह्येयाताम्
múhyeyātām
मुह्येरन्
múhyeran
Second मुह्येः
múhyeḥ
मुह्येतम्
múhyetam
मुह्येत
múhyeta
मुह्येथाः
múhyethāḥ
मुह्येयाथाम्
múhyeyāthām
मुह्येध्वम्
múhyedhvam
First मुह्येयम्
múhyeyam
मुह्येव
múhyeva
मुह्येम
múhyema
मुह्येय
múhyeya
मुह्येवहि
múhyevahi
मुह्येमहि
múhyemahi
Participles
मुह्यत्
múhyat
मुह्यमान
múhyamāna
Imperfect: अमुह्यत् (ámuhyat), अमुह्यत (ámuhyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अमुह्यत्
ámuhyat
अमुह्यताम्
ámuhyatām
अमुह्यन्
ámuhyan
अमुह्यत
ámuhyata
अमुह्येताम्
ámuhyetām
अमुह्यन्त
ámuhyanta
Second अमुह्यः
ámuhyaḥ
अमुह्यतम्
ámuhyatam
अमुह्यत
ámuhyata
अमुह्यथाः
ámuhyathāḥ
अमुह्येथाम्
ámuhyethām
अमुह्यध्वम्
ámuhyadhvam
First अमुह्यम्
ámuhyam
अमुह्याव
ámuhyāva
अमुह्याम
ámuhyāma
अमुह्ये
ámuhye
अमुह्यावहि
ámuhyāvahi
अमुह्यामहि
ámuhyāmahi

Descendants