रंसु

Hello, you have come here looking for the meaning of the word रंसु. In DICTIOUS you will not only get to know all the dictionary meanings for the word रंसु, but we will also tell you about its etymology, its characteristics and you will know how to say रंसु in singular and plural. Everything you need to know about the word रंसु you have here. The definition of the word रंसु will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofरंसु, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Pronunciation

Adjective

रंसु (ráṃsu) stem

  1. cheerful, delightful

Declension

Masculine u-stem declension of रंसु (ráṃsu)
Singular Dual Plural
Nominative रंसुः
ráṃsuḥ
रंसू
ráṃsū
रंसवः
ráṃsavaḥ
Vocative रंसो
ráṃso
रंसू
ráṃsū
रंसवः
ráṃsavaḥ
Accusative रंसुम्
ráṃsum
रंसू
ráṃsū
रंसून्
ráṃsūn
Instrumental रंसुना / रंस्वा¹
ráṃsunā / ráṃsvā¹
रंसुभ्याम्
ráṃsubhyām
रंसुभिः
ráṃsubhiḥ
Dative रंसवे / रंस्वे¹
ráṃsave / ráṃsve¹
रंसुभ्याम्
ráṃsubhyām
रंसुभ्यः
ráṃsubhyaḥ
Ablative रंसोः / रंस्वः¹
ráṃsoḥ / ráṃsvaḥ¹
रंसुभ्याम्
ráṃsubhyām
रंसुभ्यः
ráṃsubhyaḥ
Genitive रंसोः / रंस्वः¹
ráṃsoḥ / ráṃsvaḥ¹
रंस्वोः
ráṃsvoḥ
रंसूनाम्
ráṃsūnām
Locative रंसौ
ráṃsau
रंस्वोः
ráṃsvoḥ
रंसुषु
ráṃsuṣu
Notes
  • ¹Vedic
Feminine u-stem declension of रंसु (ráṃsu)
Singular Dual Plural
Nominative रंसुः
ráṃsuḥ
रंसू
ráṃsū
रंसवः
ráṃsavaḥ
Vocative रंसो
ráṃso
रंसू
ráṃsū
रंसवः
ráṃsavaḥ
Accusative रंसुम्
ráṃsum
रंसू
ráṃsū
रंसूः
ráṃsūḥ
Instrumental रंस्वा
ráṃsvā
रंसुभ्याम्
ráṃsubhyām
रंसुभिः
ráṃsubhiḥ
Dative रंसवे / रंस्वै¹
ráṃsave / ráṃsvai¹
रंसुभ्याम्
ráṃsubhyām
रंसुभ्यः
ráṃsubhyaḥ
Ablative रंसोः / रंस्वाः¹ / रंस्वै²
ráṃsoḥ / ráṃsvāḥ¹ / ráṃsvai²
रंसुभ्याम्
ráṃsubhyām
रंसुभ्यः
ráṃsubhyaḥ
Genitive रंसोः / रंस्वाः¹ / रंस्वै²
ráṃsoḥ / ráṃsvāḥ¹ / ráṃsvai²
रंस्वोः
ráṃsvoḥ
रंसूनाम्
ráṃsūnām
Locative रंसौ / रंस्वाम्¹
ráṃsau / ráṃsvām¹
रंस्वोः
ráṃsvoḥ
रंसुषु
ráṃsuṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of रंसु (ráṃsu)
Singular Dual Plural
Nominative रंसु
ráṃsu
रंसुनी
ráṃsunī
रंसूनि / रंसु¹ / रंसू¹
ráṃsūni / ráṃsu¹ / ráṃsū¹
Vocative रंसु / रंसो
ráṃsu / ráṃso
रंसुनी
ráṃsunī
रंसूनि / रंसु¹ / रंसू¹
ráṃsūni / ráṃsu¹ / ráṃsū¹
Accusative रंसु
ráṃsu
रंसुनी
ráṃsunī
रंसूनि / रंसु¹ / रंसू¹
ráṃsūni / ráṃsu¹ / ráṃsū¹
Instrumental रंसुना / रंस्वा¹
ráṃsunā / ráṃsvā¹
रंसुभ्याम्
ráṃsubhyām
रंसुभिः
ráṃsubhiḥ
Dative रंसुने / रंसवे¹ / रंस्वे¹
ráṃsune / ráṃsave¹ / ráṃsve¹
रंसुभ्याम्
ráṃsubhyām
रंसुभ्यः
ráṃsubhyaḥ
Ablative रंसुनः / रंसोः¹ / रंस्वः¹
ráṃsunaḥ / ráṃsoḥ¹ / ráṃsvaḥ¹
रंसुभ्याम्
ráṃsubhyām
रंसुभ्यः
ráṃsubhyaḥ
Genitive रंसुनः / रंसोः¹ / रंस्वः¹
ráṃsunaḥ / ráṃsoḥ¹ / ráṃsvaḥ¹
रंसुनोः
ráṃsunoḥ
रंसूनाम्
ráṃsūnām
Locative रंसुनि / रंसौ¹
ráṃsuni / ráṃsau¹
रंसुनोः
ráṃsunoḥ
रंसुषु
ráṃsuṣu
Notes
  • ¹Vedic