वसिष्ठ

Hello, you have come here looking for the meaning of the word वसिष्ठ. In DICTIOUS you will not only get to know all the dictionary meanings for the word वसिष्ठ, but we will also tell you about its etymology, its characteristics and you will know how to say वसिष्ठ in singular and plural. Everything you need to know about the word वसिष्ठ you have here. The definition of the word वसिष्ठ will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofवसिष्ठ, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *Hwásištʰas (best, most excellent), from Proto-Indo-European *h₁wés-isth₂-o-s, superlative degree of *h₁wésus (good). Cognate with Avestan 𐬬𐬀𐬵𐬌𐬱𐬙𐬀 (vahišta, best).

Pronunciation

Adjective

वसिष्ठ (vásiṣṭha) stem

  1. superlative degree of वसु (vasu); best, most excellent

Declension

Masculine a-stem declension of वसिष्ठ (vásiṣṭha)
Singular Dual Plural
Nominative वसिष्ठः
vásiṣṭhaḥ
वसिष्ठौ / वसिष्ठा¹
vásiṣṭhau / vásiṣṭhā¹
वसिष्ठाः / वसिष्ठासः¹
vásiṣṭhāḥ / vásiṣṭhāsaḥ¹
Vocative वसिष्ठ
vásiṣṭha
वसिष्ठौ / वसिष्ठा¹
vásiṣṭhau / vásiṣṭhā¹
वसिष्ठाः / वसिष्ठासः¹
vásiṣṭhāḥ / vásiṣṭhāsaḥ¹
Accusative वसिष्ठम्
vásiṣṭham
वसिष्ठौ / वसिष्ठा¹
vásiṣṭhau / vásiṣṭhā¹
वसिष्ठान्
vásiṣṭhān
Instrumental वसिष्ठेन
vásiṣṭhena
वसिष्ठाभ्याम्
vásiṣṭhābhyām
वसिष्ठैः / वसिष्ठेभिः¹
vásiṣṭhaiḥ / vásiṣṭhebhiḥ¹
Dative वसिष्ठाय
vásiṣṭhāya
वसिष्ठाभ्याम्
vásiṣṭhābhyām
वसिष्ठेभ्यः
vásiṣṭhebhyaḥ
Ablative वसिष्ठात्
vásiṣṭhāt
वसिष्ठाभ्याम्
vásiṣṭhābhyām
वसिष्ठेभ्यः
vásiṣṭhebhyaḥ
Genitive वसिष्ठस्य
vásiṣṭhasya
वसिष्ठयोः
vásiṣṭhayoḥ
वसिष्ठानाम्
vásiṣṭhānām
Locative वसिष्ठे
vásiṣṭhe
वसिष्ठयोः
vásiṣṭhayoḥ
वसिष्ठेषु
vásiṣṭheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वसिष्ठा (vásiṣṭhā)
Singular Dual Plural
Nominative वसिष्ठा
vásiṣṭhā
वसिष्ठे
vásiṣṭhe
वसिष्ठाः
vásiṣṭhāḥ
Vocative वसिष्ठे
vásiṣṭhe
वसिष्ठे
vásiṣṭhe
वसिष्ठाः
vásiṣṭhāḥ
Accusative वसिष्ठाम्
vásiṣṭhām
वसिष्ठे
vásiṣṭhe
वसिष्ठाः
vásiṣṭhāḥ
Instrumental वसिष्ठया / वसिष्ठा¹
vásiṣṭhayā / vásiṣṭhā¹
वसिष्ठाभ्याम्
vásiṣṭhābhyām
वसिष्ठाभिः
vásiṣṭhābhiḥ
Dative वसिष्ठायै
vásiṣṭhāyai
वसिष्ठाभ्याम्
vásiṣṭhābhyām
वसिष्ठाभ्यः
vásiṣṭhābhyaḥ
Ablative वसिष्ठायाः / वसिष्ठायै²
vásiṣṭhāyāḥ / vásiṣṭhāyai²
वसिष्ठाभ्याम्
vásiṣṭhābhyām
वसिष्ठाभ्यः
vásiṣṭhābhyaḥ
Genitive वसिष्ठायाः / वसिष्ठायै²
vásiṣṭhāyāḥ / vásiṣṭhāyai²
वसिष्ठयोः
vásiṣṭhayoḥ
वसिष्ठानाम्
vásiṣṭhānām
Locative वसिष्ठायाम्
vásiṣṭhāyām
वसिष्ठयोः
vásiṣṭhayoḥ
वसिष्ठासु
vásiṣṭhāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वसिष्ठ (vásiṣṭha)
Singular Dual Plural
Nominative वसिष्ठम्
vásiṣṭham
वसिष्ठे
vásiṣṭhe
वसिष्ठानि / वसिष्ठा¹
vásiṣṭhāni / vásiṣṭhā¹
Vocative वसिष्ठ
vásiṣṭha
वसिष्ठे
vásiṣṭhe
वसिष्ठानि / वसिष्ठा¹
vásiṣṭhāni / vásiṣṭhā¹
Accusative वसिष्ठम्
vásiṣṭham
वसिष्ठे
vásiṣṭhe
वसिष्ठानि / वसिष्ठा¹
vásiṣṭhāni / vásiṣṭhā¹
Instrumental वसिष्ठेन
vásiṣṭhena
वसिष्ठाभ्याम्
vásiṣṭhābhyām
वसिष्ठैः / वसिष्ठेभिः¹
vásiṣṭhaiḥ / vásiṣṭhebhiḥ¹
Dative वसिष्ठाय
vásiṣṭhāya
वसिष्ठाभ्याम्
vásiṣṭhābhyām
वसिष्ठेभ्यः
vásiṣṭhebhyaḥ
Ablative वसिष्ठात्
vásiṣṭhāt
वसिष्ठाभ्याम्
vásiṣṭhābhyām
वसिष्ठेभ्यः
vásiṣṭhebhyaḥ
Genitive वसिष्ठस्य
vásiṣṭhasya
वसिष्ठयोः
vásiṣṭhayoḥ
वसिष्ठानाम्
vásiṣṭhānām
Locative वसिष्ठे
vásiṣṭhe
वसिष्ठयोः
vásiṣṭhayoḥ
वसिष्ठेषु
vásiṣṭheṣu
Notes
  • ¹Vedic

Descendants

  • Sauraseni Prakrit: 𑀯𑀲𑀺𑀝𑁆𑀞 (vasiṭṭha)
    • Hindi: बसीठ (basīṭh, village headman) (dated)

Proper noun

वसिष्ठ (vásiṣṭha) stemm

  1. (Hinduism) name of a sage, who is considered to be the author of book 7 of the Rigveda; one of the seven Saptarishis.