शंकराचार्य

Hello, you have come here looking for the meaning of the word शंकराचार्य. In DICTIOUS you will not only get to know all the dictionary meanings for the word शंकराचार्य, but we will also tell you about its etymology, its characteristics and you will know how to say शंकराचार्य in singular and plural. Everything you need to know about the word शंकराचार्य you have here. The definition of the word शंकराचार्य will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofशंकराचार्य, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

Compound of शंकर (śaṃkará) +‎ आचार्य (ācārya, teacher)

Pronunciation

Proper noun

शंकराचार्य (śaṃkarā́chārya) stemm

  1. Adi Shankara

Declension

Masculine a-stem declension of शंकराचार्य (śaṃkarācārya)
Singular Dual Plural
Nominative शंकराचार्यः
śaṃkarācāryaḥ
शंकराचार्यौ / शंकराचार्या¹
śaṃkarācāryau / śaṃkarācāryā¹
शंकराचार्याः / शंकराचार्यासः¹
śaṃkarācāryāḥ / śaṃkarācāryāsaḥ¹
Vocative शंकराचार्य
śaṃkarācārya
शंकराचार्यौ / शंकराचार्या¹
śaṃkarācāryau / śaṃkarācāryā¹
शंकराचार्याः / शंकराचार्यासः¹
śaṃkarācāryāḥ / śaṃkarācāryāsaḥ¹
Accusative शंकराचार्यम्
śaṃkarācāryam
शंकराचार्यौ / शंकराचार्या¹
śaṃkarācāryau / śaṃkarācāryā¹
शंकराचार्यान्
śaṃkarācāryān
Instrumental शंकराचार्येण
śaṃkarācāryeṇa
शंकराचार्याभ्याम्
śaṃkarācāryābhyām
शंकराचार्यैः / शंकराचार्येभिः¹
śaṃkarācāryaiḥ / śaṃkarācāryebhiḥ¹
Dative शंकराचार्याय
śaṃkarācāryāya
शंकराचार्याभ्याम्
śaṃkarācāryābhyām
शंकराचार्येभ्यः
śaṃkarācāryebhyaḥ
Ablative शंकराचार्यात्
śaṃkarācāryāt
शंकराचार्याभ्याम्
śaṃkarācāryābhyām
शंकराचार्येभ्यः
śaṃkarācāryebhyaḥ
Genitive शंकराचार्यस्य
śaṃkarācāryasya
शंकराचार्ययोः
śaṃkarācāryayoḥ
शंकराचार्याणाम्
śaṃkarācāryāṇām
Locative शंकराचार्ये
śaṃkarācārye
शंकराचार्ययोः
śaṃkarācāryayoḥ
शंकराचार्येषु
śaṃkarācāryeṣu
Notes
  • ¹Vedic