स्तुत

Hello, you have come here looking for the meaning of the word स्तुत. In DICTIOUS you will not only get to know all the dictionary meanings for the word स्तुत, but we will also tell you about its etymology, its characteristics and you will know how to say स्तुत in singular and plural. Everything you need to know about the word स्तुत you have here. The definition of the word स्तुत will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofस्तुत, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

From the root स्तु (stu, to praise, laud).

Pronunciation

Adjective

स्तुत (stutá) stem

  1. praised, eulogized, hymned, glorified, celebrated
  2. recited with praise (as a hymn)

Declension

Masculine a-stem declension of स्तुत (stutá)
Singular Dual Plural
Nominative स्तुतः
stutáḥ
स्तुतौ / स्तुता¹
stutaú / stutā́¹
स्तुताः / स्तुतासः¹
stutā́ḥ / stutā́saḥ¹
Vocative स्तुत
stúta
स्तुतौ / स्तुता¹
stútau / stútā¹
स्तुताः / स्तुतासः¹
stútāḥ / stútāsaḥ¹
Accusative स्तुतम्
stutám
स्तुतौ / स्तुता¹
stutaú / stutā́¹
स्तुतान्
stutā́n
Instrumental स्तुतेन
stuténa
स्तुताभ्याम्
stutā́bhyām
स्तुतैः / स्तुतेभिः¹
stutaíḥ / stutébhiḥ¹
Dative स्तुताय
stutā́ya
स्तुताभ्याम्
stutā́bhyām
स्तुतेभ्यः
stutébhyaḥ
Ablative स्तुतात्
stutā́t
स्तुताभ्याम्
stutā́bhyām
स्तुतेभ्यः
stutébhyaḥ
Genitive स्तुतस्य
stutásya
स्तुतयोः
stutáyoḥ
स्तुतानाम्
stutā́nām
Locative स्तुते
stuté
स्तुतयोः
stutáyoḥ
स्तुतेषु
stutéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of स्तुता (stutā́)
Singular Dual Plural
Nominative स्तुता
stutā́
स्तुते
stuté
स्तुताः
stutā́ḥ
Vocative स्तुते
stúte
स्तुते
stúte
स्तुताः
stútāḥ
Accusative स्तुताम्
stutā́m
स्तुते
stuté
स्तुताः
stutā́ḥ
Instrumental स्तुतया / स्तुता¹
stutáyā / stutā́¹
स्तुताभ्याम्
stutā́bhyām
स्तुताभिः
stutā́bhiḥ
Dative स्तुतायै
stutā́yai
स्तुताभ्याम्
stutā́bhyām
स्तुताभ्यः
stutā́bhyaḥ
Ablative स्तुतायाः / स्तुतायै²
stutā́yāḥ / stutā́yai²
स्तुताभ्याम्
stutā́bhyām
स्तुताभ्यः
stutā́bhyaḥ
Genitive स्तुतायाः / स्तुतायै²
stutā́yāḥ / stutā́yai²
स्तुतयोः
stutáyoḥ
स्तुतानाम्
stutā́nām
Locative स्तुतायाम्
stutā́yām
स्तुतयोः
stutáyoḥ
स्तुतासु
stutā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of स्तुत (stutá)
Singular Dual Plural
Nominative स्तुतम्
stutám
स्तुते
stuté
स्तुतानि / स्तुता¹
stutā́ni / stutā́¹
Vocative स्तुत
stúta
स्तुते
stúte
स्तुतानि / स्तुता¹
stútāni / stútā¹
Accusative स्तुतम्
stutám
स्तुते
stuté
स्तुतानि / स्तुता¹
stutā́ni / stutā́¹
Instrumental स्तुतेन
stuténa
स्तुताभ्याम्
stutā́bhyām
स्तुतैः / स्तुतेभिः¹
stutaíḥ / stutébhiḥ¹
Dative स्तुताय
stutā́ya
स्तुताभ्याम्
stutā́bhyām
स्तुतेभ्यः
stutébhyaḥ
Ablative स्तुतात्
stutā́t
स्तुताभ्याम्
stutā́bhyām
स्तुतेभ्यः
stutébhyaḥ
Genitive स्तुतस्य
stutásya
स्तुतयोः
stutáyoḥ
स्तुतानाम्
stutā́nām
Locative स्तुते
stuté
स्तुतयोः
stutáyoḥ
स्तुतेषु
stutéṣu
Notes
  • ¹Vedic

Proper noun

स्तुत (stutá) stemm

  1. an epithet of Shiva

Declension

Masculine a-stem declension of स्तुत (stutá)
Singular Dual Plural
Nominative स्तुतः
stutáḥ
स्तुतौ / स्तुता¹
stutaú / stutā́¹
स्तुताः / स्तुतासः¹
stutā́ḥ / stutā́saḥ¹
Vocative स्तुत
stúta
स्तुतौ / स्तुता¹
stútau / stútā¹
स्तुताः / स्तुतासः¹
stútāḥ / stútāsaḥ¹
Accusative स्तुतम्
stutám
स्तुतौ / स्तुता¹
stutaú / stutā́¹
स्तुतान्
stutā́n
Instrumental स्तुतेन
stuténa
स्तुताभ्याम्
stutā́bhyām
स्तुतैः / स्तुतेभिः¹
stutaíḥ / stutébhiḥ¹
Dative स्तुताय
stutā́ya
स्तुताभ्याम्
stutā́bhyām
स्तुतेभ्यः
stutébhyaḥ
Ablative स्तुतात्
stutā́t
स्तुताभ्याम्
stutā́bhyām
स्तुतेभ्यः
stutébhyaḥ
Genitive स्तुतस्य
stutásya
स्तुतयोः
stutáyoḥ
स्तुतानाम्
stutā́nām
Locative स्तुते
stuté
स्तुतयोः
stutáyoḥ
स्तुतेषु
stutéṣu
Notes
  • ¹Vedic

Noun

स्तुत (stutá) stemn

  1. praise, eulogy
    • c. 1700 BCE – 1200 BCE, Ṛgveda 8.35.11:
      जय॑तं च॒ प्र स्तु॑तं च॒ प्र चा॑वतं प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम्।
      स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना॥
      jáyataṃ ca prá stutaṃ ca prá cāvataṃ prajā́ṃ ca dhattáṃ dráviṇaṃ ca dhattam.
      sajóṣasā uṣásā sū́ryeṇa córjaṃ no dhattamaśvinā.
      Conquer your foes, protect us, praise your worshippers; bestow upon us progeny and affluence.
      Accordant, of one mind with Surya and with Dawn, O Asvins, grant us vigorous strength.

Declension

Neuter a-stem declension of स्तुत (stutá)
Singular Dual Plural
Nominative स्तुतम्
stutám
स्तुते
stuté
स्तुतानि / स्तुता¹
stutā́ni / stutā́¹
Vocative स्तुत
stúta
स्तुते
stúte
स्तुतानि / स्तुता¹
stútāni / stútā¹
Accusative स्तुतम्
stutám
स्तुते
stuté
स्तुतानि / स्तुता¹
stutā́ni / stutā́¹
Instrumental स्तुतेन
stuténa
स्तुताभ्याम्
stutā́bhyām
स्तुतैः / स्तुतेभिः¹
stutaíḥ / stutébhiḥ¹
Dative स्तुताय
stutā́ya
स्तुताभ्याम्
stutā́bhyām
स्तुतेभ्यः
stutébhyaḥ
Ablative स्तुतात्
stutā́t
स्तुताभ्याम्
stutā́bhyām
स्तुतेभ्यः
stutébhyaḥ
Genitive स्तुतस्य
stutásya
स्तुतयोः
stutáyoḥ
स्तुतानाम्
stutā́nām
Locative स्तुते
stuté
स्तुतयोः
stutáyoḥ
स्तुतेषु
stutéṣu
Notes
  • ¹Vedic

References