स्वरित

Hello, you have come here looking for the meaning of the word स्वरित. In DICTIOUS you will not only get to know all the dictionary meanings for the word स्वरित, but we will also tell you about its etymology, its characteristics and you will know how to say स्वरित in singular and plural. Everything you need to know about the word स्वरित you have here. The definition of the word स्वरित will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofस्वरित, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Adjective

स्वरित (svarita)

  1. caused to sound
  2. sounded, having an accent, accentuated
  3. added, admixed

Declension

Masculine a-stem declension of स्वरित (svarita)
Singular Dual Plural
Nominative स्वरितः
svaritaḥ
स्वरितौ / स्वरिता¹
svaritau / svaritā¹
स्वरिताः / स्वरितासः¹
svaritāḥ / svaritāsaḥ¹
Vocative स्वरित
svarita
स्वरितौ / स्वरिता¹
svaritau / svaritā¹
स्वरिताः / स्वरितासः¹
svaritāḥ / svaritāsaḥ¹
Accusative स्वरितम्
svaritam
स्वरितौ / स्वरिता¹
svaritau / svaritā¹
स्वरितान्
svaritān
Instrumental स्वरितेन
svaritena
स्वरिताभ्याम्
svaritābhyām
स्वरितैः / स्वरितेभिः¹
svaritaiḥ / svaritebhiḥ¹
Dative स्वरिताय
svaritāya
स्वरिताभ्याम्
svaritābhyām
स्वरितेभ्यः
svaritebhyaḥ
Ablative स्वरितात्
svaritāt
स्वरिताभ्याम्
svaritābhyām
स्वरितेभ्यः
svaritebhyaḥ
Genitive स्वरितस्य
svaritasya
स्वरितयोः
svaritayoḥ
स्वरितानाम्
svaritānām
Locative स्वरिते
svarite
स्वरितयोः
svaritayoḥ
स्वरितेषु
svariteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of स्वरिता (svaritā)
Singular Dual Plural
Nominative स्वरिता
svaritā
स्वरिते
svarite
स्वरिताः
svaritāḥ
Vocative स्वरिते
svarite
स्वरिते
svarite
स्वरिताः
svaritāḥ
Accusative स्वरिताम्
svaritām
स्वरिते
svarite
स्वरिताः
svaritāḥ
Instrumental स्वरितया / स्वरिता¹
svaritayā / svaritā¹
स्वरिताभ्याम्
svaritābhyām
स्वरिताभिः
svaritābhiḥ
Dative स्वरितायै
svaritāyai
स्वरिताभ्याम्
svaritābhyām
स्वरिताभ्यः
svaritābhyaḥ
Ablative स्वरितायाः / स्वरितायै²
svaritāyāḥ / svaritāyai²
स्वरिताभ्याम्
svaritābhyām
स्वरिताभ्यः
svaritābhyaḥ
Genitive स्वरितायाः / स्वरितायै²
svaritāyāḥ / svaritāyai²
स्वरितयोः
svaritayoḥ
स्वरितानाम्
svaritānām
Locative स्वरितायाम्
svaritāyām
स्वरितयोः
svaritayoḥ
स्वरितासु
svaritāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of स्वरित (svarita)
Singular Dual Plural
Nominative स्वरितम्
svaritam
स्वरिते
svarite
स्वरितानि / स्वरिता¹
svaritāni / svaritā¹
Vocative स्वरित
svarita
स्वरिते
svarite
स्वरितानि / स्वरिता¹
svaritāni / svaritā¹
Accusative स्वरितम्
svaritam
स्वरिते
svarite
स्वरितानि / स्वरिता¹
svaritāni / svaritā¹
Instrumental स्वरितेन
svaritena
स्वरिताभ्याम्
svaritābhyām
स्वरितैः / स्वरितेभिः¹
svaritaiḥ / svaritebhiḥ¹
Dative स्वरिताय
svaritāya
स्वरिताभ्याम्
svaritābhyām
स्वरितेभ्यः
svaritebhyaḥ
Ablative स्वरितात्
svaritāt
स्वरिताभ्याम्
svaritābhyām
स्वरितेभ्यः
svaritebhyaḥ
Genitive स्वरितस्य
svaritasya
स्वरितयोः
svaritayoḥ
स्वरितानाम्
svaritānām
Locative स्वरिते
svarite
स्वरितयोः
svaritayoḥ
स्वरितेषु
svariteṣu
Notes
  • ¹Vedic

Noun

स्वरित (svarita) stemm or n

  1. the svarita accent

Declension

Masculine a-stem declension of स्वरित (svarita)
Singular Dual Plural
Nominative स्वरितः
svaritaḥ
स्वरितौ / स्वरिता¹
svaritau / svaritā¹
स्वरिताः / स्वरितासः¹
svaritāḥ / svaritāsaḥ¹
Vocative स्वरित
svarita
स्वरितौ / स्वरिता¹
svaritau / svaritā¹
स्वरिताः / स्वरितासः¹
svaritāḥ / svaritāsaḥ¹
Accusative स्वरितम्
svaritam
स्वरितौ / स्वरिता¹
svaritau / svaritā¹
स्वरितान्
svaritān
Instrumental स्वरितेन
svaritena
स्वरिताभ्याम्
svaritābhyām
स्वरितैः / स्वरितेभिः¹
svaritaiḥ / svaritebhiḥ¹
Dative स्वरिताय
svaritāya
स्वरिताभ्याम्
svaritābhyām
स्वरितेभ्यः
svaritebhyaḥ
Ablative स्वरितात्
svaritāt
स्वरिताभ्याम्
svaritābhyām
स्वरितेभ्यः
svaritebhyaḥ
Genitive स्वरितस्य
svaritasya
स्वरितयोः
svaritayoḥ
स्वरितानाम्
svaritānām
Locative स्वरिते
svarite
स्वरितयोः
svaritayoḥ
स्वरितेषु
svariteṣu
Notes
  • ¹Vedic
Neuter a-stem declension of स्वरित (svarita)
Singular Dual Plural
Nominative स्वरितम्
svaritam
स्वरिते
svarite
स्वरितानि / स्वरिता¹
svaritāni / svaritā¹
Vocative स्वरित
svarita
स्वरिते
svarite
स्वरितानि / स्वरिता¹
svaritāni / svaritā¹
Accusative स्वरितम्
svaritam
स्वरिते
svarite
स्वरितानि / स्वरिता¹
svaritāni / svaritā¹
Instrumental स्वरितेन
svaritena
स्वरिताभ्याम्
svaritābhyām
स्वरितैः / स्वरितेभिः¹
svaritaiḥ / svaritebhiḥ¹
Dative स्वरिताय
svaritāya
स्वरिताभ्याम्
svaritābhyām
स्वरितेभ्यः
svaritebhyaḥ
Ablative स्वरितात्
svaritāt
स्वरिताभ्याम्
svaritābhyām
स्वरितेभ्यः
svaritebhyaḥ
Genitive स्वरितस्य
svaritasya
स्वरितयोः
svaritayoḥ
स्वरितानाम्
svaritānām
Locative स्वरिते
svarite
स्वरितयोः
svaritayoḥ
स्वरितेषु
svariteṣu
Notes
  • ¹Vedic