अग्नि (agni, “fire”) + आधान (ādhāna, “placing on, kindling”)
अग्न्याधान • (agnyādhāna) stem, n
singular | dual | plural | |
---|---|---|---|
nominative | अग्न्याधानम् (agnyādhānam) | अग्न्याधाने (agnyādhāne) | अग्न्याधानानि (agnyādhānāni) |
accusative | अग्न्याधानम् (agnyādhānam) | अग्न्याधाने (agnyādhāne) | अग्न्याधानानि (agnyādhānāni) |
instrumental | अग्न्याधानेन (agnyādhānena) | अग्न्याधानाभ्याम् (agnyādhānābhyām) | अग्न्याधानैः (agnyādhānaiḥ) |
dative | अग्न्याधानाय (agnyādhānāya) | अग्न्याधानाभ्याम् (agnyādhānābhyām) | अग्न्याधानेभ्यः (agnyādhānebhyaḥ) |
ablative | अग्न्याधानात् (agnyādhānāt) | अग्न्याधानाभ्याम् (agnyādhānābhyām) | अग्न्याधानेभ्यः (agnyādhānebhyaḥ) |
genitive | अग्न्याधानस्य (agnyādhānasya) | अग्न्याधानयोः (agnyādhānayoḥ) | अग्न्याधानानाम् (agnyādhānānām) |
locative | अग्न्याधाने (agnyādhāne) | अग्न्याधानयोः (agnyādhānayoḥ) | अग्न्याधानेषु (agnyādhāneṣu) |
vocative | अग्न्याधान (agnyādhāna) | अग्न्याधाने (agnyādhāne) | अग्न्याधानानि (agnyādhānāni) |