अयनान्त • (ayanānta) stem, m
singular | dual | plural | |
---|---|---|---|
nominative | अयनान्तः (ayanāntaḥ) | अयनान्तौ (ayanāntau) | अयनान्ताः (ayanāntāḥ) |
accusative | अयनान्तम् (ayanāntam) | अयनान्तौ (ayanāntau) | अयनान्तान् (ayanāntān) |
instrumental | अयनान्तेन (ayanāntena) | अयनान्ताभ्याम् (ayanāntābhyām) | अयनान्तैः (ayanāntaiḥ) |
dative | अयनान्ताय (ayanāntāya) | अयनान्ताभ्याम् (ayanāntābhyām) | अयनान्तेभ्यः (ayanāntebhyaḥ) |
ablative | अयनान्तात् (ayanāntāt) | अयनान्ताभ्याम् (ayanāntābhyām) | अयनान्तेभ्यः (ayanāntebhyaḥ) |
genitive | अयनान्तस्य (ayanāntasya) | अयनान्तयोः (ayanāntayoḥ) | अयनान्तानाम् (ayanāntānām) |
locative | अयनान्ते (ayanānte) | अयनान्तयोः (ayanāntayoḥ) | अयनान्तेषु (ayanānteṣu) |
vocative | अयनान्त (ayanānta) | अयनान्तौ (ayanāntau) | अयनान्ताः (ayanāntāḥ) |