अव (áva, “off, away, down”) + अञ्च् (añc, “turned to”).
अवाञ्च् • (ávāñc) stem
singular | dual | plural | |
---|---|---|---|
nominative | अवाङ् (ávāṅ) | अवाञ्चौ (ávāñcau) अवाञ्चा¹ (ávāñcā¹) |
अवाञ्चः (ávāñcaḥ) |
accusative | अवाञ्चम् (ávāñcam) | अवाञ्चौ (ávāñcau) अवाञ्चा¹ (ávāñcā¹) |
अवाचः (ávācaḥ) |
instrumental | अवाचा (ávācā) | अवाग्भ्याम् (ávāgbhyām) | अवाग्भिः (ávāgbhiḥ) |
dative | अवाचे (ávāce) | अवाग्भ्याम् (ávāgbhyām) | अवाग्भ्यः (ávāgbhyaḥ) |
ablative | अवाचः (ávācaḥ) | अवाग्भ्याम् (ávāgbhyām) | अवाग्भ्यः (ávāgbhyaḥ) |
genitive | अवाचः (ávācaḥ) | अवाचोः (ávācoḥ) | अवाचाम् (ávācām) |
locative | अवाचि (ávāci) | अवाचोः (ávācoḥ) | अवाक्षु (ávākṣu) |
vocative | अवाङ् (ávāṅ) | अवाञ्चौ (ávāñcau) अवाञ्चा¹ (ávāñcā¹) |
अवाञ्चः (ávāñcaḥ) |
singular | dual | plural | |
---|---|---|---|
nominative | अवाची (ávācī) | अवाच्यौ (ávācyau) अवाची¹ (ávācī¹) |
अवाच्यः (ávācyaḥ) अवाचीः¹ (ávācīḥ¹) |
accusative | अवाचीम् (ávācīm) | अवाच्यौ (ávācyau) अवाची¹ (ávācī¹) |
अवाचीः (ávācīḥ) |
instrumental | अवाच्या (ávācyā) | अवाचीभ्याम् (ávācībhyām) | अवाचीभिः (ávācībhiḥ) |
dative | अवाच्यै (ávācyai) | अवाचीभ्याम् (ávācībhyām) | अवाचीभ्यः (ávācībhyaḥ) |
ablative | अवाच्याः (ávācyāḥ) अवाच्यै² (ávācyai²) |
अवाचीभ्याम् (ávācībhyām) | अवाचीभ्यः (ávācībhyaḥ) |
genitive | अवाच्याः (ávācyāḥ) अवाच्यै² (ávācyai²) |
अवाच्योः (ávācyoḥ) | अवाचीनाम् (ávācīnām) |
locative | अवाच्याम् (ávācyām) | अवाच्योः (ávācyoḥ) | अवाचीषु (ávācīṣu) |
vocative | अवाचि (ávāci) | अवाच्यौ (ávācyau) अवाची¹ (ávācī¹) |
अवाच्यः (ávācyaḥ) अवाचीः¹ (ávācīḥ¹) |
singular | dual | plural | |
---|---|---|---|
nominative | अवाक् (ávāk) | अवाची (ávācī) | अवाञ्चि (ávāñci) |
accusative | अवाक् (ávāk) | अवाची (ávācī) | अवाञ्चि (ávāñci) |
instrumental | अवाचा (ávācā) | अवाग्भ्याम् (ávāgbhyām) | अवाग्भिः (ávāgbhiḥ) |
dative | अवाचे (ávāce) | अवाग्भ्याम् (ávāgbhyām) | अवाग्भ्यः (ávāgbhyaḥ) |
ablative | अवाचः (ávācaḥ) | अवाग्भ्याम् (ávāgbhyām) | अवाग्भ्यः (ávāgbhyaḥ) |
genitive | अवाचः (ávācaḥ) | अवाचोः (ávācoḥ) | अवाचाम् (ávācām) |
locative | अवाचि (ávāci) | अवाचोः (ávācoḥ) | अवाक्षु (ávākṣu) |
vocative | अवाक् (ávāk) | अवाची (ávācī) | अवाञ्चि (ávāñci) |