अवाञ्च्

Hello, you have come here looking for the meaning of the word अवाञ्च्. In DICTIOUS you will not only get to know all the dictionary meanings for the word अवाञ्च्, but we will also tell you about its etymology, its characteristics and you will know how to say अवाञ्च् in singular and plural. Everything you need to know about the word अवाञ्च् you have here. The definition of the word अवाञ्च् will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofअवाञ्च्, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

अव (áva, off, away, down) +‎ अञ्च् (añc, turned to).

Pronunciation

Adjective

अवाञ्च् (ávāñc) stem

  1. turned downwards, being or situated below, lower than
  2. southern

Declension

Masculine añc-stem declension of अवाञ्च्
singular dual plural
nominative अवाङ् (ávāṅ) अवाञ्चौ (ávāñcau)
अवाञ्चा¹ (ávāñcā¹)
अवाञ्चः (ávāñcaḥ)
accusative अवाञ्चम् (ávāñcam) अवाञ्चौ (ávāñcau)
अवाञ्चा¹ (ávāñcā¹)
अवाचः (ávācaḥ)
instrumental अवाचा (ávācā) अवाग्भ्याम् (ávāgbhyām) अवाग्भिः (ávāgbhiḥ)
dative अवाचे (ávāce) अवाग्भ्याम् (ávāgbhyām) अवाग्भ्यः (ávāgbhyaḥ)
ablative अवाचः (ávācaḥ) अवाग्भ्याम् (ávāgbhyām) अवाग्भ्यः (ávāgbhyaḥ)
genitive अवाचः (ávācaḥ) अवाचोः (ávācoḥ) अवाचाम् (ávācām)
locative अवाचि (ávāci) अवाचोः (ávācoḥ) अवाक्षु (ávākṣu)
vocative अवाङ् (ávāṅ) अवाञ्चौ (ávāñcau)
अवाञ्चा¹ (ávāñcā¹)
अवाञ्चः (ávāñcaḥ)
  • ¹Vedic
Feminine ī-stem declension of अवाची
singular dual plural
nominative अवाची (ávācī) अवाच्यौ (ávācyau)
अवाची¹ (ávācī¹)
अवाच्यः (ávācyaḥ)
अवाचीः¹ (ávācīḥ¹)
accusative अवाचीम् (ávācīm) अवाच्यौ (ávācyau)
अवाची¹ (ávācī¹)
अवाचीः (ávācīḥ)
instrumental अवाच्या (ávācyā) अवाचीभ्याम् (ávācībhyām) अवाचीभिः (ávācībhiḥ)
dative अवाच्यै (ávācyai) अवाचीभ्याम् (ávācībhyām) अवाचीभ्यः (ávācībhyaḥ)
ablative अवाच्याः (ávācyāḥ)
अवाच्यै² (ávācyai²)
अवाचीभ्याम् (ávācībhyām) अवाचीभ्यः (ávācībhyaḥ)
genitive अवाच्याः (ávācyāḥ)
अवाच्यै² (ávācyai²)
अवाच्योः (ávācyoḥ) अवाचीनाम् (ávācīnām)
locative अवाच्याम् (ávācyām) अवाच्योः (ávācyoḥ) अवाचीषु (ávācīṣu)
vocative अवाचि (ávāci) अवाच्यौ (ávācyau)
अवाची¹ (ávācī¹)
अवाच्यः (ávācyaḥ)
अवाचीः¹ (ávācīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter añc-stem declension of अवाञ्च्
singular dual plural
nominative अवाक् (ávāk) अवाची (ávācī) अवाञ्चि (ávāñci)
accusative अवाक् (ávāk) अवाची (ávācī) अवाञ्चि (ávāñci)
instrumental अवाचा (ávācā) अवाग्भ्याम् (ávāgbhyām) अवाग्भिः (ávāgbhiḥ)
dative अवाचे (ávāce) अवाग्भ्याम् (ávāgbhyām) अवाग्भ्यः (ávāgbhyaḥ)
ablative अवाचः (ávācaḥ) अवाग्भ्याम् (ávāgbhyām) अवाग्भ्यः (ávāgbhyaḥ)
genitive अवाचः (ávācaḥ) अवाचोः (ávācoḥ) अवाचाम् (ávācām)
locative अवाचि (ávāci) अवाचोः (ávācoḥ) अवाक्षु (ávākṣu)
vocative अवाक् (ávāk) अवाची (ávācī) अवाञ्चि (ávāñci)

References

  1. ^ Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, pages 133-4
  2. ^ Monier Williams (1899) “अवाञ्च्”, in A Sanskrit–English Dictionary, , new edition, Oxford: At the Clarendon Press, →OCLC, page 106/3.