(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)
आश्वयुज • (āśvayuja) stem, m
singular | dual | plural | |
---|---|---|---|
nominative | आश्वयुजः (āśvayujaḥ) | आश्वयुजौ (āśvayujau) आश्वयुजा¹ (āśvayujā¹) |
आश्वयुजाः (āśvayujāḥ) आश्वयुजासः¹ (āśvayujāsaḥ¹) |
accusative | आश्वयुजम् (āśvayujam) | आश्वयुजौ (āśvayujau) आश्वयुजा¹ (āśvayujā¹) |
आश्वयुजान् (āśvayujān) |
instrumental | आश्वयुजेन (āśvayujena) | आश्वयुजाभ्याम् (āśvayujābhyām) | आश्वयुजैः (āśvayujaiḥ) आश्वयुजेभिः¹ (āśvayujebhiḥ¹) |
dative | आश्वयुजाय (āśvayujāya) | आश्वयुजाभ्याम् (āśvayujābhyām) | आश्वयुजेभ्यः (āśvayujebhyaḥ) |
ablative | आश्वयुजात् (āśvayujāt) | आश्वयुजाभ्याम् (āśvayujābhyām) | आश्वयुजेभ्यः (āśvayujebhyaḥ) |
genitive | आश्वयुजस्य (āśvayujasya) | आश्वयुजयोः (āśvayujayoḥ) | आश्वयुजानाम् (āśvayujānām) |
locative | आश्वयुजे (āśvayuje) | आश्वयुजयोः (āśvayujayoḥ) | आश्वयुजेषु (āśvayujeṣu) |
vocative | आश्वयुज (āśvayuja) | आश्वयुजौ (āśvayujau) आश्वयुजा¹ (āśvayujā¹) |
आश्वयुजाः (āśvayujāḥ) आश्वयुजासः¹ (āśvayujāsaḥ¹) |