Feminine of गौर (gaura).
गौरी • (gaurī) stem, f
गौरी • (gaurī́) stem, f
singular | dual | plural | |
---|---|---|---|
nominative | गौरी (gaurī́) | गौर्यौ (gauryaù) गौरी¹ (gaurī́¹) |
गौर्यः (gauryàḥ) गौरीः¹ (gaurī́ḥ¹) |
accusative | गौरीम् (gaurī́m) | गौर्यौ (gauryaù) गौरी¹ (gaurī́¹) |
गौरीः (gaurī́ḥ) |
instrumental | गौर्या (gauryā́) | गौरीभ्याम् (gaurī́bhyām) | गौरीभिः (gaurī́bhiḥ) |
dative | गौर्यै (gauryaí) | गौरीभ्याम् (gaurī́bhyām) | गौरीभ्यः (gaurī́bhyaḥ) |
ablative | गौर्याः (gauryā́ḥ) गौर्यै² (gauryaí²) |
गौरीभ्याम् (gaurī́bhyām) | गौरीभ्यः (gaurī́bhyaḥ) |
genitive | गौर्याः (gauryā́ḥ) गौर्यै² (gauryaí²) |
गौर्योः (gauryóḥ) | गौरीणाम् (gaurī́ṇām) |
locative | गौर्याम् (gauryā́m) | गौर्योः (gauryóḥ) | गौरीषु (gaurī́ṣu) |
vocative | गौरि (gaúri) | गौर्यौ (gaúryau) गौरी¹ (gaúrī¹) |
गौर्यः (gaúryaḥ) गौरीः¹ (gaúrīḥ¹) |