← 23 | २४ 24 |
25 → |
---|---|---|
Cardinal: चतुर्विंशति (caturviṃśati) Ordinal: चतुर्विंश (caturviṃśa), चतुर्विंशतितम (caturviṃśatitama) Multiplier: चतुर्विंशतिधा (caturviṃśatidhā) |
Compound of चतुर् (cátur) + विंशति (viṃśatí).
चतुर्विंशति • (cáturviṃśati) f
singular | dual | plural | |
---|---|---|---|
nominative | चतुर्विंशतिः (cáturviṃśatiḥ) | चतुर्विंशती (cáturviṃśatī) | चतुर्विंशतयः (cáturviṃśatayaḥ) |
accusative | चतुर्विंशतिम् (cáturviṃśatim) | चतुर्विंशती (cáturviṃśatī) | चतुर्विंशतीः (cáturviṃśatīḥ) |
instrumental | चतुर्विंशत्या (cáturviṃśatyā) चतुर्विंशती¹ (cáturviṃśatī¹) |
चतुर्विंशतिभ्याम् (cáturviṃśatibhyām) | चतुर्विंशतिभिः (cáturviṃśatibhiḥ) |
dative | चतुर्विंशतये (cáturviṃśataye) चतुर्विंशत्यै² (cáturviṃśatyai²) चतुर्विंशती¹ (cáturviṃśatī¹) |
चतुर्विंशतिभ्याम् (cáturviṃśatibhyām) | चतुर्विंशतिभ्यः (cáturviṃśatibhyaḥ) |
ablative | चतुर्विंशतेः (cáturviṃśateḥ) चतुर्विंशत्याः² (cáturviṃśatyāḥ²) चतुर्विंशत्यै³ (cáturviṃśatyai³) |
चतुर्विंशतिभ्याम् (cáturviṃśatibhyām) | चतुर्विंशतिभ्यः (cáturviṃśatibhyaḥ) |
genitive | चतुर्विंशतेः (cáturviṃśateḥ) चतुर्विंशत्याः² (cáturviṃśatyāḥ²) चतुर्विंशत्यै³ (cáturviṃśatyai³) |
चतुर्विंशत्योः (cáturviṃśatyoḥ) | चतुर्विंशतीनाम् (cáturviṃśatīnām) |
locative | चतुर्विंशतौ (cáturviṃśatau) चतुर्विंशत्याम्² (cáturviṃśatyām²) चतुर्विंशता¹ (cáturviṃśatā¹) |
चतुर्विंशत्योः (cáturviṃśatyoḥ) | चतुर्विंशतिषु (cáturviṃśatiṣu) |
vocative | चतुर्विंशते (cáturviṃśate) | चतुर्विंशती (cáturviṃśatī) | चतुर्विंशतयः (cáturviṃśatayaḥ) |