चतुर्विंशति

Hello, you have come here looking for the meaning of the word चतुर्विंशति. In DICTIOUS you will not only get to know all the dictionary meanings for the word चतुर्विंशति, but we will also tell you about its etymology, its characteristics and you will know how to say चतुर्विंशति in singular and plural. Everything you need to know about the word चतुर्विंशति you have here. The definition of the word चतुर्विंशति will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofचतुर्विंशति, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Sanskrit numbers (edit)
 ←  23 २४
24
25  → 
    Cardinal: चतुर्विंशति (caturviṃśati)
    Ordinal: चतुर्विंश (caturviṃśa), चतुर्विंशतितम (caturviṃśatitama)
    Multiplier: चतुर्विंशतिधा (caturviṃśatidhā)

Alternative scripts

Etymology

Compound of चतुर् (cátur) +‎ विंशति (viṃśatí).

Pronunciation

Numeral

चतुर्विंशति (cáturviṃśatif

  1. twenty-four
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) VI.8:
      चतुर्विꣳशतिम् अन्व् आह चतुर्विꣳशतिर् अर्धमासाः संवत्सरः
      caturviṃśatim anv āha caturviṃśatir ardhamāsāḥ saṃvatsaraḥ
      Twenty-four (verses) he recites; (and) the year has twenty-four half-months.

Declension

Feminine i-stem declension of चतुर्विंशति
singular dual plural
nominative चतुर्विंशतिः (cáturviṃśatiḥ) चतुर्विंशती (cáturviṃśatī) चतुर्विंशतयः (cáturviṃśatayaḥ)
accusative चतुर्विंशतिम् (cáturviṃśatim) चतुर्विंशती (cáturviṃśatī) चतुर्विंशतीः (cáturviṃśatīḥ)
instrumental चतुर्विंशत्या (cáturviṃśatyā)
चतुर्विंशती¹ (cáturviṃśatī¹)
चतुर्विंशतिभ्याम् (cáturviṃśatibhyām) चतुर्विंशतिभिः (cáturviṃśatibhiḥ)
dative चतुर्विंशतये (cáturviṃśataye)
चतुर्विंशत्यै² (cáturviṃśatyai²)
चतुर्विंशती¹ (cáturviṃśatī¹)
चतुर्विंशतिभ्याम् (cáturviṃśatibhyām) चतुर्विंशतिभ्यः (cáturviṃśatibhyaḥ)
ablative चतुर्विंशतेः (cáturviṃśateḥ)
चतुर्विंशत्याः² (cáturviṃśatyāḥ²)
चतुर्विंशत्यै³ (cáturviṃśatyai³)
चतुर्विंशतिभ्याम् (cáturviṃśatibhyām) चतुर्विंशतिभ्यः (cáturviṃśatibhyaḥ)
genitive चतुर्विंशतेः (cáturviṃśateḥ)
चतुर्विंशत्याः² (cáturviṃśatyāḥ²)
चतुर्विंशत्यै³ (cáturviṃśatyai³)
चतुर्विंशत्योः (cáturviṃśatyoḥ) चतुर्विंशतीनाम् (cáturviṃśatīnām)
locative चतुर्विंशतौ (cáturviṃśatau)
चतुर्विंशत्याम्² (cáturviṃśatyām²)
चतुर्विंशता¹ (cáturviṃśatā¹)
चतुर्विंशत्योः (cáturviṃśatyoḥ) चतुर्विंशतिषु (cáturviṃśatiṣu)
vocative चतुर्विंशते (cáturviṃśate) चतुर्विंशती (cáturviṃśatī) चतुर्विंशतयः (cáturviṃśatayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants

References