(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)
तन्त्री • (tantrī) stem, f
singular | dual | plural | |
---|---|---|---|
nominative | तन्त्री (tantrī) | तन्त्र्यौ (tantryau) | तन्त्र्यः (tantryaḥ) |
accusative | तन्त्रीम् (tantrīm) | तन्त्र्यौ (tantryau) | तन्त्रीः (tantrīḥ) |
instrumental | तन्त्र्या (tantryā) | तन्त्रीभ्याम् (tantrībhyām) | तन्त्रीभिः (tantrībhiḥ) |
dative | तन्त्र्यै (tantryai) | तन्त्रीभ्याम् (tantrībhyām) | तन्त्रीभ्यः (tantrībhyaḥ) |
ablative | तन्त्र्याः (tantryāḥ) | तन्त्रीभ्याम् (tantrībhyām) | तन्त्रीभ्यः (tantrībhyaḥ) |
genitive | तन्त्र्याः (tantryāḥ) | तन्त्र्योः (tantryoḥ) | तन्त्रीणाम् (tantrīṇām) |
locative | तन्त्र्याम् (tantryām) | तन्त्र्योः (tantryoḥ) | तन्त्रीषु (tantrīṣu) |
vocative | तन्त्रि (tantri) | तन्त्र्यौ (tantryau) | तन्त्र्यः (tantryaḥ) |