From पञ्चन् (pañcan, “five”) + शील (śīla, “principle”).
पञ्चशील • (pañcaśīla) stem, n
singular | dual | plural | |
---|---|---|---|
nominative | पञ्चशीलम् (pañcaśīlam) | पञ्चशीले (pañcaśīle) | पञ्चशीलानि (pañcaśīlāni) पञ्चशीला¹ (pañcaśīlā¹) |
accusative | पञ्चशीलम् (pañcaśīlam) | पञ्चशीले (pañcaśīle) | पञ्चशीलानि (pañcaśīlāni) पञ्चशीला¹ (pañcaśīlā¹) |
instrumental | पञ्चशीलेन (pañcaśīlena) | पञ्चशीलाभ्याम् (pañcaśīlābhyām) | पञ्चशीलैः (pañcaśīlaiḥ) पञ्चशीलेभिः¹ (pañcaśīlebhiḥ¹) |
dative | पञ्चशीलाय (pañcaśīlāya) | पञ्चशीलाभ्याम् (pañcaśīlābhyām) | पञ्चशीलेभ्यः (pañcaśīlebhyaḥ) |
ablative | पञ्चशीलात् (pañcaśīlāt) | पञ्चशीलाभ्याम् (pañcaśīlābhyām) | पञ्चशीलेभ्यः (pañcaśīlebhyaḥ) |
genitive | पञ्चशीलस्य (pañcaśīlasya) | पञ्चशीलयोः (pañcaśīlayoḥ) | पञ्चशीलानाम् (pañcaśīlānām) |
locative | पञ्चशीले (pañcaśīle) | पञ्चशीलयोः (pañcaśīlayoḥ) | पञ्चशीलेषु (pañcaśīleṣu) |
vocative | पञ्चशील (pañcaśīla) | पञ्चशीले (pañcaśīle) | पञ्चशीलानि (pañcaśīlāni) पञ्चशीला¹ (pañcaśīlā¹) |