पुरुषोत्तम

Hello, you have come here looking for the meaning of the word पुरुषोत्तम. In DICTIOUS you will not only get to know all the dictionary meanings for the word पुरुषोत्तम, but we will also tell you about its etymology, its characteristics and you will know how to say पुरुषोत्तम in singular and plural. Everything you need to know about the word पुरुषोत्तम you have here. The definition of the word पुरुषोत्तम will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofपुरुषोत्तम, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

Tatpuruṣa compound of पुरुष (puruṣa, man) +‎ उत्तम (uttama, great).

Pronunciation

Noun

पुरुषोत्तम (puruṣottama) stemm

  1. the best among men; an excellent or a superior man

Declension

Masculine a-stem declension of पुरुषोत्तम
singular dual plural
nominative पुरुषोत्तमः (puruṣottamaḥ) पुरुषोत्तमौ (puruṣottamau) पुरुषोत्तमाः (puruṣottamāḥ)
accusative पुरुषोत्तमम् (puruṣottamam) पुरुषोत्तमौ (puruṣottamau) पुरुषोत्तमान् (puruṣottamān)
instrumental पुरुषोत्तमेन (puruṣottamena) पुरुषोत्तमाभ्याम् (puruṣottamābhyām) पुरुषोत्तमैः (puruṣottamaiḥ)
dative पुरुषोत्तमाय (puruṣottamāya) पुरुषोत्तमाभ्याम् (puruṣottamābhyām) पुरुषोत्तमेभ्यः (puruṣottamebhyaḥ)
ablative पुरुषोत्तमात् (puruṣottamāt) पुरुषोत्तमाभ्याम् (puruṣottamābhyām) पुरुषोत्तमेभ्यः (puruṣottamebhyaḥ)
genitive पुरुषोत्तमस्य (puruṣottamasya) पुरुषोत्तमयोः (puruṣottamayoḥ) पुरुषोत्तमानाम् (puruṣottamānām)
locative पुरुषोत्तमे (puruṣottame) पुरुषोत्तमयोः (puruṣottamayoḥ) पुरुषोत्तमेषु (puruṣottameṣu)
vocative पुरुषोत्तम (puruṣottama) पुरुषोत्तमौ (puruṣottamau) पुरुषोत्तमाः (puruṣottamāḥ)

Proper noun

पुरुषोत्तम (puruṣottama) stemm

  1. "The Supreme Being", an epithet of Vishnu or Krishna
  2. an epithet of Rama

Declension

Masculine a-stem declension of पुरुषोत्तम
singular dual plural
nominative पुरुषोत्तमः (puruṣottamaḥ) पुरुषोत्तमौ (puruṣottamau) पुरुषोत्तमाः (puruṣottamāḥ)
accusative पुरुषोत्तमम् (puruṣottamam) पुरुषोत्तमौ (puruṣottamau) पुरुषोत्तमान् (puruṣottamān)
instrumental पुरुषोत्तमेन (puruṣottamena) पुरुषोत्तमाभ्याम् (puruṣottamābhyām) पुरुषोत्तमैः (puruṣottamaiḥ)
dative पुरुषोत्तमाय (puruṣottamāya) पुरुषोत्तमाभ्याम् (puruṣottamābhyām) पुरुषोत्तमेभ्यः (puruṣottamebhyaḥ)
ablative पुरुषोत्तमात् (puruṣottamāt) पुरुषोत्तमाभ्याम् (puruṣottamābhyām) पुरुषोत्तमेभ्यः (puruṣottamebhyaḥ)
genitive पुरुषोत्तमस्य (puruṣottamasya) पुरुषोत्तमयोः (puruṣottamayoḥ) पुरुषोत्तमानाम् (puruṣottamānām)
locative पुरुषोत्तमे (puruṣottame) पुरुषोत्तमयोः (puruṣottamayoḥ) पुरुषोत्तमेषु (puruṣottameṣu)
vocative पुरुषोत्तम (puruṣottama) पुरुषोत्तमौ (puruṣottamau) पुरुषोत्तमाः (puruṣottamāḥ)

Further reading