बहुता • (bahútā) stem, f
singular | dual | plural | |
---|---|---|---|
nominative | बहुता (bahútā) | बहुते (bahúte) | बहुताः (bahútāḥ) |
accusative | बहुताम् (bahútām) | बहुते (bahúte) | बहुताः (bahútāḥ) |
instrumental | बहुतया (bahútayā) बहुता¹ (bahútā¹) |
बहुताभ्याम् (bahútābhyām) | बहुताभिः (bahútābhiḥ) |
dative | बहुतायै (bahútāyai) | बहुताभ्याम् (bahútābhyām) | बहुताभ्यः (bahútābhyaḥ) |
ablative | बहुतायाः (bahútāyāḥ) बहुतायै² (bahútāyai²) |
बहुताभ्याम् (bahútābhyām) | बहुताभ्यः (bahútābhyaḥ) |
genitive | बहुतायाः (bahútāyāḥ) बहुतायै² (bahútāyai²) |
बहुतयोः (bahútayoḥ) | बहुतानाम् (bahútānām) |
locative | बहुतायाम् (bahútāyām) | बहुतयोः (bahútayoḥ) | बहुतासु (bahútāsu) |
vocative | बहुते (báhute) | बहुते (báhute) | बहुताः (báhutāḥ) |