Feminine form of मातुल (mātula, “maternal uncle”), from मातृ (mātṛ, “mother”).
मातुलानी • (mātulānī) stem, f
singular | dual | plural | |
---|---|---|---|
nominative | मातुलानी (mātulānī) | मातुलान्यौ (mātulānyau) | मातुलान्यः (mātulānyaḥ) |
accusative | मातुलानीम् (mātulānīm) | मातुलान्यौ (mātulānyau) | मातुलानीः (mātulānīḥ) |
instrumental | मातुलान्या (mātulānyā) | मातुलानीभ्याम् (mātulānībhyām) | मातुलानीभिः (mātulānībhiḥ) |
dative | मातुलान्यै (mātulānyai) | मातुलानीभ्याम् (mātulānībhyām) | मातुलानीभ्यः (mātulānībhyaḥ) |
ablative | मातुलान्याः (mātulānyāḥ) | मातुलानीभ्याम् (mātulānībhyām) | मातुलानीभ्यः (mātulānībhyaḥ) |
genitive | मातुलान्याः (mātulānyāḥ) | मातुलान्योः (mātulānyoḥ) | मातुलानीनाम् (mātulānīnām) |
locative | मातुलान्याम् (mātulānyām) | मातुलान्योः (mātulānyoḥ) | मातुलानीषु (mātulānīṣu) |
vocative | मातुलानि (mātulāni) | मातुलान्यौ (mātulānyau) | मातुलान्यः (mātulānyaḥ) |