यातृ

Hello, you have come here looking for the meaning of the word यातृ. In DICTIOUS you will not only get to know all the dictionary meanings for the word यातृ, but we will also tell you about its etymology, its characteristics and you will know how to say यातृ in singular and plural. Everything you need to know about the word यातृ you have here. The definition of the word यातृ will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofयातृ, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.
See also: यातु and यति

Sanskrit

Alternative scripts

Pronunciation

Etymology 1

From Proto-Indo-Aryan *HyaHtā, from Proto-Indo-Iranian *HyaHtā, from Proto-Indo-European *h₁yénh₂tēr ~ h₁yn̥h₂trés. Cognate with Latin janitrīcēs, Ancient Greek ἐνάτηρ (enátēr).

Noun

यातृ (yātṛ) stemf

  1. co-sister-in-law, husband’s brother’s wife
Usage notes

The accentuation is given by the Unadi-Sutras as यातृ॑ (yā́tṛ), but this isn't considered reliable by Mayrhofer.

Declension
Feminine ṛ-stem declension of यातृ
singular dual plural
nominative याता (yātā) यातरौ (yātarau)
यातरा¹ (yātarā¹)
यातरः (yātaraḥ)
accusative यातरम् (yātaram) यातरौ (yātarau)
यातरा¹ (yātarā¹)
यातॄः (yātṝḥ)
instrumental यात्रा (yātrā) यातृभ्याम् (yātṛbhyām) यातृभिः (yātṛbhiḥ)
dative यात्रे (yātre) यातृभ्याम् (yātṛbhyām) यातृभ्यः (yātṛbhyaḥ)
ablative यातुः (yātuḥ) यातृभ्याम् (yātṛbhyām) यातृभ्यः (yātṛbhyaḥ)
genitive यातुः (yātuḥ) यात्रोः (yātroḥ) यातॄणाम् (yātṝṇām)
locative यातरि (yātari) यात्रोः (yātroḥ) यातृषु (yātṛṣu)
vocative यातः (yātaḥ) यातरौ (yātarau)
यातरा¹ (yātarā¹)
यातरः (yātaraḥ)
  • ¹Vedic
Descendants
  • Prakrit: 𑀚𑀸𑀉𑀬𑀸 (jāuyā)
    Magadhi Prakrit:
    Maharastri Prakrit:

References

  • Monier Williams (1899) “यातृ”, in A Sanskrit–English Dictionary, , new edition, Oxford: At the Clarendon Press, →OCLC, page 851, column 1.
  • Mayrhofer, Manfred (1976) “yātā”, in Kurzgefasstes Etymologisches Wörterbuch des Altindischen (in German), volume 3, Heidelberg: Carl Winter Universitätsverlag, pages 15-16
  • Turner, Ralph Lilley (1969–1985) “yā́tr̥”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press

Etymology 2

From the root या (, to go, drive) +‎ -तृ (-tṛ).

Adjective

यातृ (yā́tṛ) stem

  1. going, travelling
Declension
Masculine ṛ-stem declension of यातृ
singular dual plural
nominative याता (yā́tā) यातारौ (yā́tārau)
यातारा¹ (yā́tārā¹)
यातारः (yā́tāraḥ)
accusative यातारम् (yā́tāram) यातारौ (yā́tārau)
यातारा¹ (yā́tārā¹)
यातॄन् (yā́tṝn)
instrumental यात्रा (yā́trā) यातृभ्याम् (yā́tṛbhyām) यातृभिः (yā́tṛbhiḥ)
dative यात्रे (yā́tre) यातृभ्याम् (yā́tṛbhyām) यातृभ्यः (yā́tṛbhyaḥ)
ablative यातुः (yā́tuḥ) यातृभ्याम् (yā́tṛbhyām) यातृभ्यः (yā́tṛbhyaḥ)
genitive यातुः (yā́tuḥ) यात्रोः (yā́troḥ) यातॄणाम् (yā́tṝṇām)
locative यातरि (yā́tari) यात्रोः (yā́troḥ) यातृषु (yā́tṛṣu)
vocative यातः (yā́taḥ) यातारौ (yā́tārau)
यातारा¹ (yā́tārā¹)
यातारः (yā́tāraḥ)
  • ¹Vedic
Feminine ī-stem declension of यात्री
singular dual plural
nominative यात्री (yā́trī) यात्र्यौ (yā́tryau)
यात्री¹ (yā́trī¹)
यात्र्यः (yā́tryaḥ)
यात्रीः¹ (yā́trīḥ¹)
accusative यात्रीम् (yā́trīm) यात्र्यौ (yā́tryau)
यात्री¹ (yā́trī¹)
यात्रीः (yā́trīḥ)
instrumental यात्र्या (yā́tryā) यात्रीभ्याम् (yā́trībhyām) यात्रीभिः (yā́trībhiḥ)
dative यात्र्यै (yā́tryai) यात्रीभ्याम् (yā́trībhyām) यात्रीभ्यः (yā́trībhyaḥ)
ablative यात्र्याः (yā́tryāḥ)
यात्र्यै² (yā́tryai²)
यात्रीभ्याम् (yā́trībhyām) यात्रीभ्यः (yā́trībhyaḥ)
genitive यात्र्याः (yā́tryāḥ)
यात्र्यै² (yā́tryai²)
यात्र्योः (yā́tryoḥ) यात्रीणाम् (yā́trīṇām)
locative यात्र्याम् (yā́tryām) यात्र्योः (yā́tryoḥ) यात्रीषु (yā́trīṣu)
vocative यात्रि (yā́tri) यात्र्यौ (yā́tryau)
यात्री¹ (yā́trī¹)
यात्र्यः (yā́tryaḥ)
यात्रीः¹ (yā́trīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter ṛ-stem declension of यातृ
singular dual plural
nominative यातृ (yā́tṛ) यातृणी (yā́tṛṇī) यातॄणि (yā́tṝṇi)
accusative यातृ (yā́tṛ) यातृणी (yā́tṛṇī) यातॄणि (yā́tṝṇi)
instrumental यातृणा (yā́tṛṇā) यातृभ्याम् (yā́tṛbhyām) यातृभिः (yā́tṛbhiḥ)
dative यातृणे (yā́tṛṇe) यातृभ्याम् (yā́tṛbhyām) यातृभ्यः (yā́tṛbhyaḥ)
ablative यातृणः (yā́tṛṇaḥ) यातृभ्याम् (yā́tṛbhyām) यातृभ्यः (yā́tṛbhyaḥ)
genitive यातृणः (yā́tṛṇaḥ) यातृणोः (yā́tṛṇoḥ) यातॄणाम् (yā́tṝṇām)
locative यातृणि (yā́tṛṇi) यातृणोः (yā́tṛṇoḥ) यातृषु (yā́tṛṣu)
vocative यातृ (yā́tṛ)
यातः (yā́taḥ)
यातृणी (yā́tṛṇī) यातॄणि (yā́tṝṇi)

Noun

यातृ (yā́tṛ) stemm (Vedic)

  1. charioteer

References

Etymology 3

Possibly from the root या (, to request, implore).

Noun

यातृ (yātṛ́) stemm (Vedic)

  1. avenger
Declension
Masculine ṛ-stem declension of यातृ
singular dual plural
nominative याता (yātā́) यातारौ (yātā́rau)
यातारा¹ (yātā́rā¹)
यातारः (yātā́raḥ)
accusative यातारम् (yātā́ram) यातारौ (yātā́rau)
यातारा¹ (yātā́rā¹)
यातॄन् (yātṝ́n)
instrumental यात्रा (yātrā́) यातृभ्याम् (yātṛ́bhyām) यातृभिः (yātṛ́bhiḥ)
dative यात्रे (yātré) यातृभ्याम् (yātṛ́bhyām) यातृभ्यः (yātṛ́bhyaḥ)
ablative यातुः (yātúḥ) यातृभ्याम् (yātṛ́bhyām) यातृभ्यः (yātṛ́bhyaḥ)
genitive यातुः (yātúḥ) यात्रोः (yātróḥ) यातॄणाम् (yātṝṇā́m)
locative यातरि (yātári) यात्रोः (yātróḥ) यातृषु (yātṛ́ṣu)
vocative यातः (yā́taḥ) यातारौ (yā́tārau)
यातारा¹ (yā́tārā¹)
यातारः (yā́tāraḥ)
  • ¹Vedic

References

  • Lubotsky, Alexander (2011) “”, in The Indo-Aryan Inherited Lexicon (in progress) (Indo-European Etymological Dictionary Project), Leiden University, pages 617-8