सिद्धार्थ

Hello, you have come here looking for the meaning of the word सिद्धार्थ. In DICTIOUS you will not only get to know all the dictionary meanings for the word सिद्धार्थ, but we will also tell you about its etymology, its characteristics and you will know how to say सिद्धार्थ in singular and plural. Everything you need to know about the word सिद्धार्थ you have here. The definition of the word सिद्धार्थ will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofसिद्धार्थ, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

Compound of सिद्ध (siddha, accomplished) +‎ अर्थ (ártha, aim).

Pronunciation

Proper noun

सिद्धार्थ (siddhārtha) stemm

  1. Siddhārtha Gautama, the founder of Buddhism

Declension

Masculine a-stem declension of सिद्धार्थ
singular
nominative सिद्धार्थः (siddhārthaḥ)
accusative सिद्धार्थम् (siddhārtham)
instrumental सिद्धार्थेन (siddhārthena)
dative सिद्धार्थाय (siddhārthāya)
ablative सिद्धार्थात् (siddhārthāt)
genitive सिद्धार्थस्य (siddhārthasya)
locative सिद्धार्थे (siddhārthe)
vocative सिद्धार्थ (siddhārtha)

Adjective

सिद्धार्थ (siddhārtha) stem

  1. reached a goal, accomplished an aim; successful
    • c. 400 BCE, Mahābhārata 2.42.51:
      साम्राज्यं समनुप्राप्ताः पुत्रास्तेऽद्य पितृष्वसः।
      सिद्धार्था वसुमन्तश्च सा त्वं प्रीतिम अवाप्नुहि॥
      sāmrājyaṃ samanuprāptāḥ putrāsteʼdya pitṛṣvasaḥ.
      siddhārthā vasumantaśca sā tvaṃ prītima avāpnuhi.
      (please add an English translation of this quotation)
  2. efficacious; leading to a goal

Declension

Masculine a-stem declension of सिद्धार्थ
singular dual plural
nominative सिद्धार्थः (siddhārthaḥ) सिद्धार्थौ (siddhārthau) सिद्धार्थाः (siddhārthāḥ)
accusative सिद्धार्थम् (siddhārtham) सिद्धार्थौ (siddhārthau) सिद्धार्थान् (siddhārthān)
instrumental सिद्धार्थेन (siddhārthena) सिद्धार्थाभ्याम् (siddhārthābhyām) सिद्धार्थैः (siddhārthaiḥ)
dative सिद्धार्थाय (siddhārthāya) सिद्धार्थाभ्याम् (siddhārthābhyām) सिद्धार्थेभ्यः (siddhārthebhyaḥ)
ablative सिद्धार्थात् (siddhārthāt) सिद्धार्थाभ्याम् (siddhārthābhyām) सिद्धार्थेभ्यः (siddhārthebhyaḥ)
genitive सिद्धार्थस्य (siddhārthasya) सिद्धार्थयोः (siddhārthayoḥ) सिद्धार्थानाम् (siddhārthānām)
locative सिद्धार्थे (siddhārthe) सिद्धार्थयोः (siddhārthayoḥ) सिद्धार्थेषु (siddhārtheṣu)
vocative सिद्धार्थ (siddhārtha) सिद्धार्थौ (siddhārthau) सिद्धार्थाः (siddhārthāḥ)
Feminine ā-stem declension of सिद्धार्था
singular dual plural
nominative सिद्धार्था (siddhārthā) सिद्धार्थे (siddhārthe) सिद्धार्थाः (siddhārthāḥ)
accusative सिद्धार्थाम् (siddhārthām) सिद्धार्थे (siddhārthe) सिद्धार्थाः (siddhārthāḥ)
instrumental सिद्धार्थया (siddhārthayā) सिद्धार्थाभ्याम् (siddhārthābhyām) सिद्धार्थाभिः (siddhārthābhiḥ)
dative सिद्धार्थायै (siddhārthāyai) सिद्धार्थाभ्याम् (siddhārthābhyām) सिद्धार्थाभ्यः (siddhārthābhyaḥ)
ablative सिद्धार्थायाः (siddhārthāyāḥ) सिद्धार्थाभ्याम् (siddhārthābhyām) सिद्धार्थाभ्यः (siddhārthābhyaḥ)
genitive सिद्धार्थायाः (siddhārthāyāḥ) सिद्धार्थयोः (siddhārthayoḥ) सिद्धार्थानाम् (siddhārthānām)
locative सिद्धार्थायाम् (siddhārthāyām) सिद्धार्थयोः (siddhārthayoḥ) सिद्धार्थासु (siddhārthāsu)
vocative सिद्धार्थे (siddhārthe) सिद्धार्थे (siddhārthe) सिद्धार्थाः (siddhārthāḥ)
Neuter a-stem declension of सिद्धार्थ
singular dual plural
nominative सिद्धार्थम् (siddhārtham) सिद्धार्थे (siddhārthe) सिद्धार्थानि (siddhārthāni)
accusative सिद्धार्थम् (siddhārtham) सिद्धार्थे (siddhārthe) सिद्धार्थानि (siddhārthāni)
instrumental सिद्धार्थेन (siddhārthena) सिद्धार्थाभ्याम् (siddhārthābhyām) सिद्धार्थैः (siddhārthaiḥ)
dative सिद्धार्थाय (siddhārthāya) सिद्धार्थाभ्याम् (siddhārthābhyām) सिद्धार्थेभ्यः (siddhārthebhyaḥ)
ablative सिद्धार्थात् (siddhārthāt) सिद्धार्थाभ्याम् (siddhārthābhyām) सिद्धार्थेभ्यः (siddhārthebhyaḥ)
genitive सिद्धार्थस्य (siddhārthasya) सिद्धार्थयोः (siddhārthayoḥ) सिद्धार्थानाम् (siddhārthānām)
locative सिद्धार्थे (siddhārthe) सिद्धार्थयोः (siddhārthayoḥ) सिद्धार्थेषु (siddhārtheṣu)
vocative सिद्धार्थ (siddhārtha) सिद्धार्थे (siddhārthe) सिद्धार्थानि (siddhārthāni)

Noun

सिद्धार्थ (siddhārtha) stemn

  1. (vastu) a building with two halls (one to the west, and one to the south)

Declension

Neuter a-stem declension of सिद्धार्थ
singular dual plural
nominative सिद्धार्थम् (siddhārtham) सिद्धार्थे (siddhārthe) सिद्धार्थानि (siddhārthāni)
accusative सिद्धार्थम् (siddhārtham) सिद्धार्थे (siddhārthe) सिद्धार्थानि (siddhārthāni)
instrumental सिद्धार्थेन (siddhārthena) सिद्धार्थाभ्याम् (siddhārthābhyām) सिद्धार्थैः (siddhārthaiḥ)
dative सिद्धार्थाय (siddhārthāya) सिद्धार्थाभ्याम् (siddhārthābhyām) सिद्धार्थेभ्यः (siddhārthebhyaḥ)
ablative सिद्धार्थात् (siddhārthāt) सिद्धार्थाभ्याम् (siddhārthābhyām) सिद्धार्थेभ्यः (siddhārthebhyaḥ)
genitive सिद्धार्थस्य (siddhārthasya) सिद्धार्थयोः (siddhārthayoḥ) सिद्धार्थानाम् (siddhārthānām)
locative सिद्धार्थे (siddhārthe) सिद्धार्थयोः (siddhārthayoḥ) सिद्धार्थेषु (siddhārtheṣu)
vocative सिद्धार्थ (siddhārtha) सिद्धार्थे (siddhārthe) सिद्धार्थानि (siddhārthāni)

References