अङ्गुलि

Hello, you have come here looking for the meaning of the word अङ्गुलि. In DICTIOUS you will not only get to know all the dictionary meanings for the word अङ्गुलि, but we will also tell you about its etymology, its characteristics and you will know how to say अङ्गुलि in singular and plural. Everything you need to know about the word अङ्गुलि you have here. The definition of the word अङ्गुलि will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofअङ्गुलि, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Pali

Alternative forms

Noun

अङ्गुलि f

  1. Devanagari script form of aṅguli (finger)

Declension

Sanskrit

Alternative forms

Alternative scripts

Etymology

    See अङ्गुरि (aṅguri).

    Pronunciation

    Noun

    अङ्गुलि (aṅgúli) stemf

    1. a finger
    2. a toe
    3. a digit
    4. the thumb
    5. the great toe
    6. the finger-like tip of an elephant's trunk
    7. the measure अङ्गुल (aṅgula)

    Declension

    Feminine i-stem declension of अङ्गुलि (aṅgúli)
    Singular Dual Plural
    Nominative अङ्गुलिः
    aṅgúliḥ
    अङ्गुली
    aṅgúlī
    अङ्गुलयः
    aṅgúlayaḥ
    Vocative अङ्गुले
    áṅgule
    अङ्गुली
    áṅgulī
    अङ्गुलयः
    áṅgulayaḥ
    Accusative अङ्गुलिम्
    aṅgúlim
    अङ्गुली
    aṅgúlī
    अङ्गुलीः
    aṅgúlīḥ
    Instrumental अङ्गुल्या / अङ्गुली¹
    aṅgúlyā / aṅgúlī¹
    अङ्गुलिभ्याम्
    aṅgúlibhyām
    अङ्गुलिभिः
    aṅgúlibhiḥ
    Dative अङ्गुलये / अङ्गुल्यै² / अङ्गुली¹
    aṅgúlaye / aṅgúlyai² / aṅgúlī¹
    अङ्गुलिभ्याम्
    aṅgúlibhyām
    अङ्गुलिभ्यः
    aṅgúlibhyaḥ
    Ablative अङ्गुलेः / अङ्गुल्याः² / अङ्गुल्यै³
    aṅgúleḥ / aṅgúlyāḥ² / aṅgúlyai³
    अङ्गुलिभ्याम्
    aṅgúlibhyām
    अङ्गुलिभ्यः
    aṅgúlibhyaḥ
    Genitive अङ्गुलेः / अङ्गुल्याः² / अङ्गुल्यै³
    aṅgúleḥ / aṅgúlyāḥ² / aṅgúlyai³
    अङ्गुल्योः
    aṅgúlyoḥ
    अङ्गुलीनाम्
    aṅgúlīnām
    Locative अङ्गुलौ / अङ्गुल्याम्² / अङ्गुला¹
    aṅgúlau / aṅgúlyām² / aṅgúlā¹
    अङ्गुल्योः
    aṅgúlyoḥ
    अङ्गुलिषु
    aṅgúliṣu
    Notes
    • ¹Vedic
    • ²Later Sanskrit
    • ³Brāhmaṇas

    Derived terms

    Descendants

    References