अदृष्ट

Hello, you have come here looking for the meaning of the word अदृष्ट. In DICTIOUS you will not only get to know all the dictionary meanings for the word अदृष्ट, but we will also tell you about its etymology, its characteristics and you will know how to say अदृष्ट in singular and plural. Everything you need to know about the word अदृष्ट you have here. The definition of the word अदृष्ट will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofअदृष्ट, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

अ- (a-, not) +‎ दृष्ट (dṛṣṭa, seen).

Pronunciation

Adjective

अदृष्ट (adṛṣṭa)

  1. unseen, invisible
  2. unknown, unforeseen

Declension

Masculine a-stem declension of अदृष्ट
Nom. sg. अदृष्टः (adṛṣṭaḥ)
Gen. sg. अदृष्टस्य (adṛṣṭasya)
Singular Dual Plural
Nominative अदृष्टः (adṛṣṭaḥ) अदृष्टौ (adṛṣṭau) अदृष्टाः (adṛṣṭāḥ)
Vocative अदृष्ट (adṛṣṭa) अदृष्टौ (adṛṣṭau) अदृष्टाः (adṛṣṭāḥ)
Accusative अदृष्टम् (adṛṣṭam) अदृष्टौ (adṛṣṭau) अदृष्टान् (adṛṣṭān)
Instrumental अदृष्टेन (adṛṣṭena) अदृष्टाभ्याम् (adṛṣṭābhyām) अदृष्टैः (adṛṣṭaiḥ)
Dative अदृष्टाय (adṛṣṭāya) अदृष्टाभ्याम् (adṛṣṭābhyām) अदृष्टेभ्यः (adṛṣṭebhyaḥ)
Ablative अदृष्टात् (adṛṣṭāt) अदृष्टाभ्याम् (adṛṣṭābhyām) अदृष्टेभ्यः (adṛṣṭebhyaḥ)
Genitive अदृष्टस्य (adṛṣṭasya) अदृष्टयोः (adṛṣṭayoḥ) अदृष्टानाम् (adṛṣṭānām)
Locative अदृष्टे (adṛṣṭe) अदृष्टयोः (adṛṣṭayoḥ) अदृष्टेषु (adṛṣṭeṣu)
Feminine ā-stem declension of अदृष्ट
Nom. sg. अदृष्टा (adṛṣṭā)
Gen. sg. अदृष्टायाः (adṛṣṭāyāḥ)
Singular Dual Plural
Nominative अदृष्टा (adṛṣṭā) अदृष्टे (adṛṣṭe) अदृष्टाः (adṛṣṭāḥ)
Vocative अदृष्टे (adṛṣṭe) अदृष्टे (adṛṣṭe) अदृष्टाः (adṛṣṭāḥ)
Accusative अदृष्टाम् (adṛṣṭām) अदृष्टे (adṛṣṭe) अदृष्टाः (adṛṣṭāḥ)
Instrumental अदृष्टया (adṛṣṭayā) अदृष्टाभ्याम् (adṛṣṭābhyām) अदृष्टाभिः (adṛṣṭābhiḥ)
Dative अदृष्टायै (adṛṣṭāyai) अदृष्टाभ्याम् (adṛṣṭābhyām) अदृष्टाभ्यः (adṛṣṭābhyaḥ)
Ablative अदृष्टायाः (adṛṣṭāyāḥ) अदृष्टाभ्याम् (adṛṣṭābhyām) अदृष्टाभ्यः (adṛṣṭābhyaḥ)
Genitive अदृष्टायाः (adṛṣṭāyāḥ) अदृष्टयोः (adṛṣṭayoḥ) अदृष्टानाम् (adṛṣṭānām)
Locative अदृष्टायाम् (adṛṣṭāyām) अदृष्टयोः (adṛṣṭayoḥ) अदृष्टासु (adṛṣṭāsu)
Neuter a-stem declension of अदृष्ट
Nom. sg. अदृष्टम् (adṛṣṭam)
Gen. sg. अदृष्टस्य (adṛṣṭasya)
Singular Dual Plural
Nominative अदृष्टम् (adṛṣṭam) अदृष्टे (adṛṣṭe) अदृष्टानि (adṛṣṭāni)
Vocative अदृष्ट (adṛṣṭa) अदृष्टे (adṛṣṭe) अदृष्टानि (adṛṣṭāni)
Accusative अदृष्टम् (adṛṣṭam) अदृष्टे (adṛṣṭe) अदृष्टानि (adṛṣṭāni)
Instrumental अदृष्टेन (adṛṣṭena) अदृष्टाभ्याम् (adṛṣṭābhyām) अदृष्टैः (adṛṣṭaiḥ)
Dative अदृष्टाय (adṛṣṭāya) अदृष्टाभ्याम् (adṛṣṭābhyām) अदृष्टेभ्यः (adṛṣṭebhyaḥ)
Ablative अदृष्टात् (adṛṣṭāt) अदृष्टाभ्याम् (adṛṣṭābhyām) अदृष्टेभ्यः (adṛṣṭebhyaḥ)
Genitive अदृष्टस्य (adṛṣṭasya) अदृष्टयोः (adṛṣṭayoḥ) अदृष्टानाम् (adṛṣṭānām)
Locative अदृष्टे (adṛṣṭe) अदृष्टयोः (adṛṣṭayoḥ) अदृष्टेषु (adṛṣṭeṣu)

Noun

अदृष्ट (adṛṣṭa) stemm

  1. a certain poison]] or poisonous vermin (AV.)

Declension

Masculine a-stem declension of अदृष्ट
Nom. sg. अदृष्टः (adṛṣṭaḥ)
Gen. sg. अदृष्टस्य (adṛṣṭasya)
Singular Dual Plural
Nominative अदृष्टः (adṛṣṭaḥ) अदृष्टौ (adṛṣṭau) अदृष्टाः (adṛṣṭāḥ)
Vocative अदृष्ट (adṛṣṭa) अदृष्टौ (adṛṣṭau) अदृष्टाः (adṛṣṭāḥ)
Accusative अदृष्टम् (adṛṣṭam) अदृष्टौ (adṛṣṭau) अदृष्टान् (adṛṣṭān)
Instrumental अदृष्टेन (adṛṣṭena) अदृष्टाभ्याम् (adṛṣṭābhyām) अदृष्टैः (adṛṣṭaiḥ)
Dative अदृष्टाय (adṛṣṭāya) अदृष्टाभ्याम् (adṛṣṭābhyām) अदृष्टेभ्यः (adṛṣṭebhyaḥ)
Ablative अदृष्टात् (adṛṣṭāt) अदृष्टाभ्याम् (adṛṣṭābhyām) अदृष्टेभ्यः (adṛṣṭebhyaḥ)
Genitive अदृष्टस्य (adṛṣṭasya) अदृष्टयोः (adṛṣṭayoḥ) अदृष्टानाम् (adṛṣṭānām)
Locative अदृष्टे (adṛṣṭe) अदृष्टयोः (adṛṣṭayoḥ) अदृष्टेषु (adṛṣṭeṣu)

Noun

अदृष्ट (adṛṣṭa) stemn

  1. unforeseen calamity
  2. that which is imperceptible
  3. karma
  4. destiny, fortune

Declension

Neuter a-stem declension of अदृष्ट
Nom. sg. अदृष्टम् (adṛṣṭam)
Gen. sg. अदृष्टस्य (adṛṣṭasya)
Singular Dual Plural
Nominative अदृष्टम् (adṛṣṭam) अदृष्टे (adṛṣṭe) अदृष्टानि (adṛṣṭāni)
Vocative अदृष्ट (adṛṣṭa) अदृष्टे (adṛṣṭe) अदृष्टानि (adṛṣṭāni)
Accusative अदृष्टम् (adṛṣṭam) अदृष्टे (adṛṣṭe) अदृष्टानि (adṛṣṭāni)
Instrumental अदृष्टेन (adṛṣṭena) अदृष्टाभ्याम् (adṛṣṭābhyām) अदृष्टैः (adṛṣṭaiḥ)
Dative अदृष्टाय (adṛṣṭāya) अदृष्टाभ्याम् (adṛṣṭābhyām) अदृष्टेभ्यः (adṛṣṭebhyaḥ)
Ablative अदृष्टात् (adṛṣṭāt) अदृष्टाभ्याम् (adṛṣṭābhyām) अदृष्टेभ्यः (adṛṣṭebhyaḥ)
Genitive अदृष्टस्य (adṛṣṭasya) अदृष्टयोः (adṛṣṭayoḥ) अदृष्टानाम् (adṛṣṭānām)
Locative अदृष्टे (adṛṣṭe) अदृष्टयोः (adṛṣṭayoḥ) अदृष्टेषु (adṛṣṭeṣu)

References