कार्त्तिकेय

Hello, you have come here looking for the meaning of the word कार्त्तिकेय. In DICTIOUS you will not only get to know all the dictionary meanings for the word कार्त्तिकेय, but we will also tell you about its etymology, its characteristics and you will know how to say कार्त्तिकेय in singular and plural. Everything you need to know about the word कार्त्तिकेय you have here. The definition of the word कार्त्तिकेय will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofकार्त्तिकेय, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

Vrddhi derivative of कृत्तिका (kṛttikā, cutters) with a -य (-ya) extension

Pronunciation

Proper noun

कार्त्तिकेय (kārttikeya) stemm

  1. (Hinduism) commander of the army of the devas, elder son of Shiva and Parvati

Declension

Masculine a-stem declension of कार्त्तिकेय (kārttikeya)
Singular Dual Plural
Nominative कार्त्तिकेयः
kārttikeyaḥ
कार्त्तिकेयौ / कार्त्तिकेया¹
kārttikeyau / kārttikeyā¹
कार्त्तिकेयाः / कार्त्तिकेयासः¹
kārttikeyāḥ / kārttikeyāsaḥ¹
Vocative कार्त्तिकेय
kārttikeya
कार्त्तिकेयौ / कार्त्तिकेया¹
kārttikeyau / kārttikeyā¹
कार्त्तिकेयाः / कार्त्तिकेयासः¹
kārttikeyāḥ / kārttikeyāsaḥ¹
Accusative कार्त्तिकेयम्
kārttikeyam
कार्त्तिकेयौ / कार्त्तिकेया¹
kārttikeyau / kārttikeyā¹
कार्त्तिकेयान्
kārttikeyān
Instrumental कार्त्तिकेयेन
kārttikeyena
कार्त्तिकेयाभ्याम्
kārttikeyābhyām
कार्त्तिकेयैः / कार्त्तिकेयेभिः¹
kārttikeyaiḥ / kārttikeyebhiḥ¹
Dative कार्त्तिकेयाय
kārttikeyāya
कार्त्तिकेयाभ्याम्
kārttikeyābhyām
कार्त्तिकेयेभ्यः
kārttikeyebhyaḥ
Ablative कार्त्तिकेयात्
kārttikeyāt
कार्त्तिकेयाभ्याम्
kārttikeyābhyām
कार्त्तिकेयेभ्यः
kārttikeyebhyaḥ
Genitive कार्त्तिकेयस्य
kārttikeyasya
कार्त्तिकेययोः
kārttikeyayoḥ
कार्त्तिकेयानाम्
kārttikeyānām
Locative कार्त्तिकेये
kārttikeye
कार्त्तिकेययोः
kārttikeyayoḥ
कार्त्तिकेयेषु
kārttikeyeṣu
Notes
  • ¹Vedic

Descendants