कौशल्या

Hello, you have come here looking for the meaning of the word कौशल्या. In DICTIOUS you will not only get to know all the dictionary meanings for the word कौशल्या, but we will also tell you about its etymology, its characteristics and you will know how to say कौशल्या in singular and plural. Everything you need to know about the word कौशल्या you have here. The definition of the word कौशल्या will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofकौशल्या, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Alternative forms

Etymology

Borrowed from Sanskrit कौशल्या (kauśalyā).

Pronunciation

Proper noun

कौशल्या (kauśalyāf

  1. Kaushalya, wife of दशरथ (daśrath) and mother of राम (rām) in Hindu mythology.
  2. a female given name, Kaushalya, from Sanskrit

Declension

Sanskrit

Alternative forms

Alternative scripts

Etymology

Vṛddhi derivative of कुशल (kuśala) with a -या (-yā) extension.

Pronunciation

Adjective

कौशल्या (kauśalyā) stem

  1. belonging to or coming from Kushala

Declension

Masculine ā-stem declension of कौशल्या (kauśalyā)
Singular Dual Plural
Nominative कौशल्या
kauśalyā
कौशल्ये
kauśalye
कौशल्याः
kauśalyāḥ
Vocative कौशल्ये
kauśalye
कौशल्ये
kauśalye
कौशल्याः
kauśalyāḥ
Accusative कौशल्याम्
kauśalyām
कौशल्ये
kauśalye
कौशल्याः
kauśalyāḥ
Instrumental कौशल्यया / कौशल्या¹
kauśalyayā / kauśalyā¹
कौशल्याभ्याम्
kauśalyābhyām
कौशल्याभिः
kauśalyābhiḥ
Dative कौशल्यायै
kauśalyāyai
कौशल्याभ्याम्
kauśalyābhyām
कौशल्याभ्यः
kauśalyābhyaḥ
Ablative कौशल्यायाः / कौशल्यायै²
kauśalyāyāḥ / kauśalyāyai²
कौशल्याभ्याम्
kauśalyābhyām
कौशल्याभ्यः
kauśalyābhyaḥ
Genitive कौशल्यायाः / कौशल्यायै²
kauśalyāyāḥ / kauśalyāyai²
कौशल्ययोः
kauśalyayoḥ
कौशल्यानाम्
kauśalyānām
Locative कौशल्यायाम्
kauśalyāyām
कौशल्ययोः
kauśalyayoḥ
कौशल्यासु
kauśalyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ā-stem declension of कौशल्या (kauśalyā)
Singular Dual Plural
Nominative कौशल्या
kauśalyā
कौशल्ये
kauśalye
कौशल्याः
kauśalyāḥ
Vocative कौशल्ये
kauśalye
कौशल्ये
kauśalye
कौशल्याः
kauśalyāḥ
Accusative कौशल्याम्
kauśalyām
कौशल्ये
kauśalye
कौशल्याः
kauśalyāḥ
Instrumental कौशल्यया / कौशल्या¹
kauśalyayā / kauśalyā¹
कौशल्याभ्याम्
kauśalyābhyām
कौशल्याभिः
kauśalyābhiḥ
Dative कौशल्यायै
kauśalyāyai
कौशल्याभ्याम्
kauśalyābhyām
कौशल्याभ्यः
kauśalyābhyaḥ
Ablative कौशल्यायाः / कौशल्यायै²
kauśalyāyāḥ / kauśalyāyai²
कौशल्याभ्याम्
kauśalyābhyām
कौशल्याभ्यः
kauśalyābhyaḥ
Genitive कौशल्यायाः / कौशल्यायै²
kauśalyāyāḥ / kauśalyāyai²
कौशल्ययोः
kauśalyayoḥ
कौशल्यानाम्
kauśalyānām
Locative कौशल्यायाम्
kauśalyāyām
कौशल्ययोः
kauśalyayoḥ
कौशल्यासु
kauśalyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter ā-stem declension of कौशल्या (kauśalyā)
Singular Dual Plural
Nominative कौशल्या
kauśalyā
कौशल्ये
kauśalye
कौशल्याः
kauśalyāḥ
Vocative कौशल्ये
kauśalye
कौशल्ये
kauśalye
कौशल्याः
kauśalyāḥ
Accusative कौशल्याम्
kauśalyām
कौशल्ये
kauśalye
कौशल्याः
kauśalyāḥ
Instrumental कौशल्यया / कौशल्या¹
kauśalyayā / kauśalyā¹
कौशल्याभ्याम्
kauśalyābhyām
कौशल्याभिः
kauśalyābhiḥ
Dative कौशल्यायै
kauśalyāyai
कौशल्याभ्याम्
kauśalyābhyām
कौशल्याभ्यः
kauśalyābhyaḥ
Ablative कौशल्यायाः / कौशल्यायै²
kauśalyāyāḥ / kauśalyāyai²
कौशल्याभ्याम्
kauśalyābhyām
कौशल्याभ्यः
kauśalyābhyaḥ
Genitive कौशल्यायाः / कौशल्यायै²
kauśalyāyāḥ / kauśalyāyai²
कौशल्ययोः
kauśalyayoḥ
कौशल्यानाम्
kauśalyānām
Locative कौशल्यायाम्
kauśalyāyām
कौशल्ययोः
kauśalyayoḥ
कौशल्यासु
kauśalyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Proper noun

कौशल्या (kauśalyā) stemf

  1. (Hinduism) Name of Dasharatha's wife and Rāma's mother

Declension

Feminine ā-stem declension of कौशल्या (kauśalyā)
Singular Dual Plural
Nominative कौशल्या
kauśalyā
कौशल्ये
kauśalye
कौशल्याः
kauśalyāḥ
Vocative कौशल्ये
kauśalye
कौशल्ये
kauśalye
कौशल्याः
kauśalyāḥ
Accusative कौशल्याम्
kauśalyām
कौशल्ये
kauśalye
कौशल्याः
kauśalyāḥ
Instrumental कौशल्यया / कौशल्या¹
kauśalyayā / kauśalyā¹
कौशल्याभ्याम्
kauśalyābhyām
कौशल्याभिः
kauśalyābhiḥ
Dative कौशल्यायै
kauśalyāyai
कौशल्याभ्याम्
kauśalyābhyām
कौशल्याभ्यः
kauśalyābhyaḥ
Ablative कौशल्यायाः / कौशल्यायै²
kauśalyāyāḥ / kauśalyāyai²
कौशल्याभ्याम्
kauśalyābhyām
कौशल्याभ्यः
kauśalyābhyaḥ
Genitive कौशल्यायाः / कौशल्यायै²
kauśalyāyāḥ / kauśalyāyai²
कौशल्ययोः
kauśalyayoḥ
कौशल्यानाम्
kauśalyānām
Locative कौशल्यायाम्
kauśalyāyām
कौशल्ययोः
kauśalyayoḥ
कौशल्यासु
kauśalyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

References

  • Apte, Macdonell (2022) “कौशल्या”, in Digital Dictionaries of South India [Combined Sanskrit Dictionaries]