घट्टयति

Hello, you have come here looking for the meaning of the word घट्टयति. In DICTIOUS you will not only get to know all the dictionary meanings for the word घट्टयति, but we will also tell you about its etymology, its characteristics and you will know how to say घट्टयति in singular and plural. Everything you need to know about the word घट्टयति you have here. The definition of the word घट्टयति will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofघट्टयति, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Etymology

From घट्ट् (ghaṭṭ)

Pronunciation

Verb

घट्टयति (ghaṭṭáyati) third-singular present indicative (root घट्ट्, class 10)

  1. to rub, touch, shake

Conjugation

Present: घट्टयति (ghaṭṭáyati), घट्टयते (ghaṭṭáyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third घट्टयति
ghaṭṭáyati
घट्टयतः
ghaṭṭáyataḥ
घट्टयन्ति
ghaṭṭáyanti
घट्टयते
ghaṭṭáyate
घट्टयेते
ghaṭṭáyete
घट्टयन्ते
ghaṭṭáyante
Second घट्टयसि
ghaṭṭáyasi
घट्टयथः
ghaṭṭáyathaḥ
घट्टयथ
ghaṭṭáyatha
घट्टयसे
ghaṭṭáyase
घट्टयेथे
ghaṭṭáyethe
घट्टयध्वे
ghaṭṭáyadhve
First घट्टयामि
ghaṭṭáyāmi
घट्टयावः
ghaṭṭáyāvaḥ
घट्टयामः
ghaṭṭáyāmaḥ
घट्टये
ghaṭṭáye
घट्टयावहे
ghaṭṭáyāvahe
घट्टयामहे
ghaṭṭáyāmahe
Imperative
Third घट्टयतु
ghaṭṭáyatu
घट्टयताम्
ghaṭṭáyatām
घट्टयन्तु
ghaṭṭáyantu
घट्टयताम्
ghaṭṭáyatām
घट्टयेताम्
ghaṭṭáyetām
घट्टयन्ताम्
ghaṭṭáyantām
Second घट्टय
ghaṭṭáya
घट्टयतम्
ghaṭṭáyatam
घट्टयत
ghaṭṭáyata
घट्टयस्व
ghaṭṭáyasva
घट्टयेथाम्
ghaṭṭáyethām
घट्टयध्वम्
ghaṭṭáyadhvam
First घट्टयानि
ghaṭṭáyāni
घट्टयाव
ghaṭṭáyāva
घट्टयाम
ghaṭṭáyāma
घट्टयै
ghaṭṭáyai
घट्टयावहै
ghaṭṭáyāvahai
घट्टयामहै
ghaṭṭáyāmahai
Optative/Potential
Third घट्टयेत्
ghaṭṭáyet
घट्टयेताम्
ghaṭṭáyetām
घट्टयेयुः
ghaṭṭáyeyuḥ
घट्टयेत
ghaṭṭáyeta
घट्टयेयाताम्
ghaṭṭáyeyātām
घट्टयेरन्
ghaṭṭáyeran
Second घट्टयेः
ghaṭṭáyeḥ
घट्टयेतम्
ghaṭṭáyetam
घट्टयेत
ghaṭṭáyeta
घट्टयेथाः
ghaṭṭáyethāḥ
घट्टयेयाथाम्
ghaṭṭáyeyāthām
घट्टयेध्वम्
ghaṭṭáyedhvam
First घट्टयेयम्
ghaṭṭáyeyam
घट्टयेव
ghaṭṭáyeva
घट्टयेम
ghaṭṭáyema
घट्टयेय
ghaṭṭáyeya
घट्टयेवहि
ghaṭṭáyevahi
घट्टयेमहि
ghaṭṭáyemahi
Participles
घट्टयत्
ghaṭṭáyat
घट्टयमान / घट्टयान¹
ghaṭṭáyamāna / ghaṭṭayāna¹
Notes
  • ¹Later Sanskrit

Descendants

References