घोषति

Hello, you have come here looking for the meaning of the word घोषति. In DICTIOUS you will not only get to know all the dictionary meanings for the word घोषति, but we will also tell you about its etymology, its characteristics and you will know how to say घोषति in singular and plural. Everything you need to know about the word घोषति you have here. The definition of the word घोषति will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofघोषति, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Etymology

From घुष् (ghuṣ)

Pronunciation

Verb

घोषति (ghóṣati) third-singular indicative (class 1, type P, root घुष्)

  1. to cry or proclaim aloud, call out
  2. to announce, publicly declare

Conjugation

Present: घोषति (ghóṣati), घोषते (ghóṣate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third घोषति
ghóṣati
घोषतः
ghóṣataḥ
घोषन्ति
ghóṣanti
घोषते
ghóṣate
घोषेते
ghóṣete
घोषन्ते
ghóṣante
Second घोषसि
ghóṣasi
घोषथः
ghóṣathaḥ
घोषथ
ghóṣatha
घोषसे
ghóṣase
घोषेथे
ghóṣethe
घोषध्वे
ghóṣadhve
First घोषामि
ghóṣāmi
घोषावः
ghóṣāvaḥ
घोषामः / घोषामसि¹
ghóṣāmaḥ / ghóṣāmasi¹
घोषे
ghóṣe
घोषावहे
ghóṣāvahe
घोषामहे
ghóṣāmahe
Imperative
Third घोषतु
ghóṣatu
घोषताम्
ghóṣatām
घोषन्तु
ghóṣantu
घोषताम्
ghóṣatām
घोषेताम्
ghóṣetām
घोषन्ताम्
ghóṣantām
Second घोष
ghóṣa
घोषतम्
ghóṣatam
घोषत
ghóṣata
घोषस्व
ghóṣasva
घोषेथाम्
ghóṣethām
घोषध्वम्
ghóṣadhvam
First घोषाणि
ghóṣāṇi
घोषाव
ghóṣāva
घोषाम
ghóṣāma
घोषै
ghóṣai
घोषावहै
ghóṣāvahai
घोषामहै
ghóṣāmahai
Optative/Potential
Third घोषेत्
ghóṣet
घोषेताम्
ghóṣetām
घोषेयुः
ghóṣeyuḥ
घोषेत
ghóṣeta
घोषेयाताम्
ghóṣeyātām
घोषेरन्
ghóṣeran
Second घोषेः
ghóṣeḥ
घोषेतम्
ghóṣetam
घोषेत
ghóṣeta
घोषेथाः
ghóṣethāḥ
घोषेयाथाम्
ghóṣeyāthām
घोषेध्वम्
ghóṣedhvam
First घोषेयम्
ghóṣeyam
घोषेव
ghóṣeva
घोषेम
ghóṣema
घोषेय
ghóṣeya
घोषेवहि
ghóṣevahi
घोषेमहि
ghóṣemahi
Subjunctive
Third घोषात् / घोषाति
ghóṣāt / ghóṣāti
घोषातः
ghóṣātaḥ
घोषान्
ghóṣān
घोषाते / घोषातै
ghóṣāte / ghóṣātai
घोषैते
ghóṣaite
घोषन्त / घोषान्तै
ghóṣanta / ghóṣāntai
Second घोषाः / घोषासि
ghóṣāḥ / ghóṣāsi
घोषाथः
ghóṣāthaḥ
घोषाथ
ghóṣātha
घोषासे / घोषासै
ghóṣāse / ghóṣāsai
घोषैथे
ghóṣaithe
घोषाध्वै
ghóṣādhvai
First घोषाणि
ghóṣāṇi
घोषाव
ghóṣāva
घोषाम
ghóṣāma
घोषै
ghóṣai
घोषावहै
ghóṣāvahai
घोषामहै
ghóṣāmahai
Participles
घोषत्
ghóṣat
घोषमाण
ghóṣamāṇa
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अघोषत् (ághoṣat), अघोषत (ághoṣata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अघोषत्
ághoṣat
अघोषताम्
ághoṣatām
अघोषन्
ághoṣan
अघोषत
ághoṣata
अघोषेताम्
ághoṣetām
अघोषन्त
ághoṣanta
Second अघोषः
ághoṣaḥ
अघोषतम्
ághoṣatam
अघोषत
ághoṣata
अघोषथाः
ághoṣathāḥ
अघोषेथाम्
ághoṣethām
अघोषध्वम्
ághoṣadhvam
First अघोषम्
ághoṣam
अघोषाव
ághoṣāva
अघोषाम
ághoṣāma
अघोषे
ághoṣe
अघोषावहि
ághoṣāvahi
अघोषामहि
ághoṣāmahi

Descendants

References