चपयति

Hello, you have come here looking for the meaning of the word चपयति. In DICTIOUS you will not only get to know all the dictionary meanings for the word चपयति, but we will also tell you about its etymology, its characteristics and you will know how to say चपयति in singular and plural. Everything you need to know about the word चपयति you have here. The definition of the word चपयति will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofचपयति, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Etymology

See चप् (cap).

Pronunciation

Verb

चपयति (capayati) third-singular indicative (class 10, root चप्)

  1. to pound; to knead
  2. to cheat

Conjugation

Present: चपयति (capayati), चपयते (capayate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third चपयति
capayati
चपयतः
capayataḥ
चपयन्ति
capayanti
चपयते
capayate
चपयेते
capayete
चपयन्ते
capayante
Second चपयसि
capayasi
चपयथः
capayathaḥ
चपयथ
capayatha
चपयसे
capayase
चपयेथे
capayethe
चपयध्वे
capayadhve
First चपयामि
capayāmi
चपयावः
capayāvaḥ
चपयामः / चपयामसि¹
capayāmaḥ / capayāmasi¹
चपये
capaye
चपयावहे
capayāvahe
चपयामहे
capayāmahe
Imperative
Third चपयतु
capayatu
चपयताम्
capayatām
चपयन्तु
capayantu
चपयताम्
capayatām
चपयेताम्
capayetām
चपयन्ताम्
capayantām
Second चपय
capaya
चपयतम्
capayatam
चपयत
capayata
चपयस्व
capayasva
चपयेथाम्
capayethām
चपयध्वम्
capayadhvam
First चपयानि
capayāni
चपयाव
capayāva
चपयाम
capayāma
चपयै
capayai
चपयावहै
capayāvahai
चपयामहै
capayāmahai
Optative/Potential
Third चपयेत्
capayet
चपयेताम्
capayetām
चपयेयुः
capayeyuḥ
चपयेत
capayeta
चपयेयाताम्
capayeyātām
चपयेरन्
capayeran
Second चपयेः
capayeḥ
चपयेतम्
capayetam
चपयेत
capayeta
चपयेथाः
capayethāḥ
चपयेयाथाम्
capayeyāthām
चपयेध्वम्
capayedhvam
First चपयेयम्
capayeyam
चपयेव
capayeva
चपयेम
capayema
चपयेय
capayeya
चपयेवहि
capayevahi
चपयेमहि
capayemahi
Subjunctive
Third चपयात् / चपयाति
capayāt / capayāti
चपयातः
capayātaḥ
चपयान्
capayān
चपयाते / चपयातै
capayāte / capayātai
चपयैते
capayaite
चपयन्त / चपयान्तै
capayanta / capayāntai
Second चपयाः / चपयासि
capayāḥ / capayāsi
चपयाथः
capayāthaḥ
चपयाथ
capayātha
चपयासे / चपयासै
capayāse / capayāsai
चपयैथे
capayaithe
चपयाध्वै
capayādhvai
First चपयानि
capayāni
चपयाव
capayāva
चपयाम
capayāma
चपयै
capayai
चपयावहै
capayāvahai
चपयामहै
capayāmahai
Participles
चपयत्
capayat
चपयमान / चपयान²
capayamāna / capayāna²
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
  • ²Later Sanskrit

Descendants

  • Hindi: चाँपना (cā̃pnā, to press, knead; to shampoo)

References