तन्यति

Hello, you have come here looking for the meaning of the word तन्यति. In DICTIOUS you will not only get to know all the dictionary meanings for the word तन्यति, but we will also tell you about its etymology, its characteristics and you will know how to say तन्यति in singular and plural. Everything you need to know about the word तन्यति you have here. The definition of the word तन्यति will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofतन्यति, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Pronunciation

Verb

तन्यति (tanyati) third-singular indicative (class 4, type P, root तन्)

  1. to resound, roar

Conjugation

Present: तन्यति (tanyati), तन्यते (tanyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third तन्यति
tanyati
तन्यतः
tanyataḥ
तन्यन्ति
tanyanti
तन्यते
tanyate
तन्येते
tanyete
तन्यन्ते
tanyante
Second तन्यसि
tanyasi
तन्यथः
tanyathaḥ
तन्यथ
tanyatha
तन्यसे
tanyase
तन्येथे
tanyethe
तन्यध्वे
tanyadhve
First तन्यामि
tanyāmi
तन्यावः
tanyāvaḥ
तन्यामः / तन्यामसि¹
tanyāmaḥ / tanyāmasi¹
तन्ये
tanye
तन्यावहे
tanyāvahe
तन्यामहे
tanyāmahe
Imperative
Third तन्यतु
tanyatu
तन्यताम्
tanyatām
तन्यन्तु
tanyantu
तन्यताम्
tanyatām
तन्येताम्
tanyetām
तन्यन्ताम्
tanyantām
Second तन्य
tanya
तन्यतम्
tanyatam
तन्यत
tanyata
तन्यस्व
tanyasva
तन्येथाम्
tanyethām
तन्यध्वम्
tanyadhvam
First तन्यानि
tanyāni
तन्याव
tanyāva
तन्याम
tanyāma
तन्यै
tanyai
तन्यावहै
tanyāvahai
तन्यामहै
tanyāmahai
Optative/Potential
Third तन्येत्
tanyet
तन्येताम्
tanyetām
तन्येयुः
tanyeyuḥ
तन्येत
tanyeta
तन्येयाताम्
tanyeyātām
तन्येरन्
tanyeran
Second तन्येः
tanyeḥ
तन्येतम्
tanyetam
तन्येत
tanyeta
तन्येथाः
tanyethāḥ
तन्येयाथाम्
tanyeyāthām
तन्येध्वम्
tanyedhvam
First तन्येयम्
tanyeyam
तन्येव
tanyeva
तन्येम
tanyema
तन्येय
tanyeya
तन्येवहि
tanyevahi
तन्येमहि
tanyemahi
Subjunctive
Third तन्यात् / तन्याति
tanyāt / tanyāti
तन्यातः
tanyātaḥ
तन्यान्
tanyān
तन्याते / तन्यातै
tanyāte / tanyātai
तन्यैते
tanyaite
तन्यन्त / तन्यान्तै
tanyanta / tanyāntai
Second तन्याः / तन्यासि
tanyāḥ / tanyāsi
तन्याथः
tanyāthaḥ
तन्याथ
tanyātha
तन्यासे / तन्यासै
tanyāse / tanyāsai
तन्यैथे
tanyaithe
तन्याध्वै
tanyādhvai
First तन्यानि
tanyāni
तन्याव
tanyāva
तन्याम
tanyāma
तन्यै
tanyai
तन्यावहै
tanyāvahai
तन्यामहै
tanyāmahai
Participles
तन्यत्
tanyat
तन्यमान
tanyamāna
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अतन्यत् (atanyat), अतन्यत (atanyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अतन्यत्
atanyat
अतन्यताम्
atanyatām
अतन्यन्
atanyan
अतन्यत
atanyata
अतन्येताम्
atanyetām
अतन्यन्त
atanyanta
Second अतन्यः
atanyaḥ
अतन्यतम्
atanyatam
अतन्यत
atanyata
अतन्यथाः
atanyathāḥ
अतन्येथाम्
atanyethām
अतन्यध्वम्
atanyadhvam
First अतन्यम्
atanyam
अतन्याव
atanyāva
अतन्याम
atanyāma
अतन्ये
atanye
अतन्यावहि
atanyāvahi
अतन्यामहि
atanyāmahi