द्वय

Hello, you have come here looking for the meaning of the word द्वय. In DICTIOUS you will not only get to know all the dictionary meanings for the word द्वय, but we will also tell you about its etymology, its characteristics and you will know how to say द्वय in singular and plural. Everything you need to know about the word द्वय you have here. The definition of the word द्वय will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofद्वय, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Etymology

From Proto-Indo-Aryan *dwayHás, from Proto-Indo-Iranian *dwayHás, from Proto-Indo-European *dwoyHós. Cognate with Ancient Greek δοιός (doiós), Lithuanian dvejì, Proto-Slavic *dъvojь, Old Norse Tveggi.

Pronunciation

Adjective

द्वय (dvayá) stem

  1. double, twofold

Declension

Masculine a-stem declension of द्वय (dvayá)
Singular Dual Plural
Nominative द्वयः
dvayáḥ
द्वयौ / द्वया¹
dvayaú / dvayā́¹
द्वयाः / द्वयासः¹
dvayā́ḥ / dvayā́saḥ¹
Vocative द्वय
dváya
द्वयौ / द्वया¹
dváyau / dváyā¹
द्वयाः / द्वयासः¹
dváyāḥ / dváyāsaḥ¹
Accusative द्वयम्
dvayám
द्वयौ / द्वया¹
dvayaú / dvayā́¹
द्वयान्
dvayā́n
Instrumental द्वयेन
dvayéna
द्वयाभ्याम्
dvayā́bhyām
द्वयैः / द्वयेभिः¹
dvayaíḥ / dvayébhiḥ¹
Dative द्वयाय
dvayā́ya
द्वयाभ्याम्
dvayā́bhyām
द्वयेभ्यः
dvayébhyaḥ
Ablative द्वयात्
dvayā́t
द्वयाभ्याम्
dvayā́bhyām
द्वयेभ्यः
dvayébhyaḥ
Genitive द्वयस्य
dvayásya
द्वययोः
dvayáyoḥ
द्वयानाम्
dvayā́nām
Locative द्वये
dvayé
द्वययोः
dvayáyoḥ
द्वयेषु
dvayéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of द्वयी (dvayī)
Singular Dual Plural
Nominative द्वयी
dvayī
द्वय्यौ / द्वयी¹
dvayyau / dvayī¹
द्वय्यः / द्वयीः¹
dvayyaḥ / dvayīḥ¹
Vocative द्वयि
dvayi
द्वय्यौ / द्वयी¹
dvayyau / dvayī¹
द्वय्यः / द्वयीः¹
dvayyaḥ / dvayīḥ¹
Accusative द्वयीम्
dvayīm
द्वय्यौ / द्वयी¹
dvayyau / dvayī¹
द्वयीः
dvayīḥ
Instrumental द्वय्या
dvayyā
द्वयीभ्याम्
dvayībhyām
द्वयीभिः
dvayībhiḥ
Dative द्वय्यै
dvayyai
द्वयीभ्याम्
dvayībhyām
द्वयीभ्यः
dvayībhyaḥ
Ablative द्वय्याः / द्वय्यै²
dvayyāḥ / dvayyai²
द्वयीभ्याम्
dvayībhyām
द्वयीभ्यः
dvayībhyaḥ
Genitive द्वय्याः / द्वय्यै²
dvayyāḥ / dvayyai²
द्वय्योः
dvayyoḥ
द्वयीनाम्
dvayīnām
Locative द्वय्याम्
dvayyām
द्वय्योः
dvayyoḥ
द्वयीषु
dvayīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of द्वय (dvayá)
Singular Dual Plural
Nominative द्वयम्
dvayám
द्वये
dvayé
द्वयानि / द्वया¹
dvayā́ni / dvayā́¹
Vocative द्वय
dváya
द्वये
dváye
द्वयानि / द्वया¹
dváyāni / dváyā¹
Accusative द्वयम्
dvayám
द्वये
dvayé
द्वयानि / द्वया¹
dvayā́ni / dvayā́¹
Instrumental द्वयेन
dvayéna
द्वयाभ्याम्
dvayā́bhyām
द्वयैः / द्वयेभिः¹
dvayaíḥ / dvayébhiḥ¹
Dative द्वयाय
dvayā́ya
द्वयाभ्याम्
dvayā́bhyām
द्वयेभ्यः
dvayébhyaḥ
Ablative द्वयात्
dvayā́t
द्वयाभ्याम्
dvayā́bhyām
द्वयेभ्यः
dvayébhyaḥ
Genitive द्वयस्य
dvayásya
द्वययोः
dvayáyoḥ
द्वयानाम्
dvayā́nām
Locative द्वये
dvayé
द्वययोः
dvayáyoḥ
द्वयेषु
dvayéṣu
Notes
  • ¹Vedic

References