पार्थिव

Hello, you have come here looking for the meaning of the word पार्थिव. In DICTIOUS you will not only get to know all the dictionary meanings for the word पार्थिव, but we will also tell you about its etymology, its characteristics and you will know how to say पार्थिव in singular and plural. Everything you need to know about the word पार्थिव you have here. The definition of the word पार्थिव will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofपार्थिव, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Etymology

Borrowed from Sanskrit पार्थिव (pārthiva).

Pronunciation

Adjective

पार्थिव (pārthiv) (indeclinable)

  1. earthly, earthen; of the earth

Sanskrit

Etymology

Vṛddhi derivative of पृथिवी (pṛthivī́, earth)

Pronunciation

Adjective

पार्थिव (pā́rthiva) stem

  1. earthly, earthen; of the earth
    • c. 1700 BCE – 1200 BCE, Ṛgveda 4.53.3:
      आप्रा॒ रजां॑सि दि॒व्यानि॒ पार्थि॑वा॒ श्लोकं॑ दे॒वः कृ॑णुते॒ स्वाय॒ धर्म॑णे।
      प्र बा॒हू अ॑स्राक्सवि॒ता सवी॑मनि निवे॒शय॑न्प्रसु॒वन्न॒क्तुभि॒र्जग॑त्॥
      ā́prā rájāṃsi divyā́ni pā́rthivā ślókaṃ deváḥ kṛṇute svā́ya dhármaṇe.
      prá bāhū́ asrāksavitā́ sávīmani niveśáyanprasuvánnaktúbhirjágat.
      The divine (Savitā) fills (with radiance) the celestial and terrestrial regions, and boasts of his own function; Savitā puts forth his arms or (the work of) production, regulating the world, and animating it with light.

Declension

Masculine a-stem declension of पार्थिव (pā́rthiva)
Singular Dual Plural
Nominative पार्थिवः
pā́rthivaḥ
पार्थिवौ / पार्थिवा¹
pā́rthivau / pā́rthivā¹
पार्थिवाः / पार्थिवासः¹
pā́rthivāḥ / pā́rthivāsaḥ¹
Vocative पार्थिव
pā́rthiva
पार्थिवौ / पार्थिवा¹
pā́rthivau / pā́rthivā¹
पार्थिवाः / पार्थिवासः¹
pā́rthivāḥ / pā́rthivāsaḥ¹
Accusative पार्थिवम्
pā́rthivam
पार्थिवौ / पार्थिवा¹
pā́rthivau / pā́rthivā¹
पार्थिवान्
pā́rthivān
Instrumental पार्थिवेन
pā́rthivena
पार्थिवाभ्याम्
pā́rthivābhyām
पार्थिवैः / पार्थिवेभिः¹
pā́rthivaiḥ / pā́rthivebhiḥ¹
Dative पार्थिवाय
pā́rthivāya
पार्थिवाभ्याम्
pā́rthivābhyām
पार्थिवेभ्यः
pā́rthivebhyaḥ
Ablative पार्थिवात्
pā́rthivāt
पार्थिवाभ्याम्
pā́rthivābhyām
पार्थिवेभ्यः
pā́rthivebhyaḥ
Genitive पार्थिवस्य
pā́rthivasya
पार्थिवयोः
pā́rthivayoḥ
पार्थिवानाम्
pā́rthivānām
Locative पार्थिवे
pā́rthive
पार्थिवयोः
pā́rthivayoḥ
पार्थिवेषु
pā́rthiveṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of पार्थिवा (pā́rthivā)
Singular Dual Plural
Nominative पार्थिवा
pā́rthivā
पार्थिवे
pā́rthive
पार्थिवाः
pā́rthivāḥ
Vocative पार्थिवे
pā́rthive
पार्थिवे
pā́rthive
पार्थिवाः
pā́rthivāḥ
Accusative पार्थिवाम्
pā́rthivām
पार्थिवे
pā́rthive
पार्थिवाः
pā́rthivāḥ
Instrumental पार्थिवया / पार्थिवा¹
pā́rthivayā / pā́rthivā¹
पार्थिवाभ्याम्
pā́rthivābhyām
पार्थिवाभिः
pā́rthivābhiḥ
Dative पार्थिवायै
pā́rthivāyai
पार्थिवाभ्याम्
pā́rthivābhyām
पार्थिवाभ्यः
pā́rthivābhyaḥ
Ablative पार्थिवायाः / पार्थिवायै²
pā́rthivāyāḥ / pā́rthivāyai²
पार्थिवाभ्याम्
pā́rthivābhyām
पार्थिवाभ्यः
pā́rthivābhyaḥ
Genitive पार्थिवायाः / पार्थिवायै²
pā́rthivāyāḥ / pā́rthivāyai²
पार्थिवयोः
pā́rthivayoḥ
पार्थिवानाम्
pā́rthivānām
Locative पार्थिवायाम्
pā́rthivāyām
पार्थिवयोः
pā́rthivayoḥ
पार्थिवासु
pā́rthivāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पार्थिव (pā́rthiva)
Singular Dual Plural
Nominative पार्थिवम्
pā́rthivam
पार्थिवे
pā́rthive
पार्थिवानि / पार्थिवा¹
pā́rthivāni / pā́rthivā¹
Vocative पार्थिव
pā́rthiva
पार्थिवे
pā́rthive
पार्थिवानि / पार्थिवा¹
pā́rthivāni / pā́rthivā¹
Accusative पार्थिवम्
pā́rthivam
पार्थिवे
pā́rthive
पार्थिवानि / पार्थिवा¹
pā́rthivāni / pā́rthivā¹
Instrumental पार्थिवेन
pā́rthivena
पार्थिवाभ्याम्
pā́rthivābhyām
पार्थिवैः / पार्थिवेभिः¹
pā́rthivaiḥ / pā́rthivebhiḥ¹
Dative पार्थिवाय
pā́rthivāya
पार्थिवाभ्याम्
pā́rthivābhyām
पार्थिवेभ्यः
pā́rthivebhyaḥ
Ablative पार्थिवात्
pā́rthivāt
पार्थिवाभ्याम्
pā́rthivābhyām
पार्थिवेभ्यः
pā́rthivebhyaḥ
Genitive पार्थिवस्य
pā́rthivasya
पार्थिवयोः
pā́rthivayoḥ
पार्थिवानाम्
pā́rthivānām
Locative पार्थिवे
pā́rthive
पार्थिवयोः
pā́rthivayoḥ
पार्थिवेषु
pā́rthiveṣu
Notes
  • ¹Vedic

References