पास्यति

Hello, you have come here looking for the meaning of the word पास्यति. In DICTIOUS you will not only get to know all the dictionary meanings for the word पास्यति, but we will also tell you about its etymology, its characteristics and you will know how to say पास्यति in singular and plural. Everything you need to know about the word पास्यति you have here. The definition of the word पास्यति will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofपास्यति, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

From the root पा () +‎ -स्यति (-syáti).

Pronunciation

Verb

पास्यति (pāsyáti) third-singular indicative (type UP, future, root पा)

  1. future of पा (, to drink)

Conjugation

Future: पास्यति (pāsyáti), पास्यते (pāsyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third पास्यति
pāsyáti
पास्यतः
pāsyátaḥ
पास्यन्ति
pāsyánti
पास्यते
pāsyáte
पास्येते
pāsyéte
पास्यन्ते
pāsyánte
Second पास्यसि
pāsyási
पास्यथः
pāsyáthaḥ
पास्यथ
pāsyátha
पास्यसे
pāsyáse
पास्येथे
pāsyéthe
पास्यध्वे
pāsyádhve
First पास्यामि
pāsyā́mi
पास्यावः
pāsyā́vaḥ
पास्यामः / पास्यामसि¹
pāsyā́maḥ / pāsyā́masi¹
पास्ये
pāsyé
पास्यावहे
pāsyā́vahe
पास्यामहे
pāsyā́mahe
Participles
पास्यत्
pāsyát
पास्यमान
pāsyámāna
Notes
  • ¹Vedic
Conditional: अपास्यत् (ápāsyat), अपास्यत (ápāsyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अपास्यत्
ápāsyat
अपास्यताम्
ápāsyatām
अपास्यन्
ápāsyan
अपास्यत
ápāsyata
अपास्येताम्
ápāsyetām
अपास्यन्त
ápāsyanta
Second अपास्यः
ápāsyaḥ
अपास्यतम्
ápāsyatam
अपास्यत
ápāsyata
अपास्यथाः
ápāsyathāḥ
अपास्येथाम्
ápāsyethām
अपास्यध्वम्
ápāsyadhvam
First अपास्यम्
ápāsyam
अपास्याव
ápāsyāva
अपास्याम
ápāsyāma
अपास्ये
ápāsye
अपास्यावहि
ápāsyāvahi
अपास्यामहि
ápāsyāmahi