पूर्वाह्ण

Hello, you have come here looking for the meaning of the word पूर्वाह्ण. In DICTIOUS you will not only get to know all the dictionary meanings for the word पूर्वाह्ण, but we will also tell you about its etymology, its characteristics and you will know how to say पूर्वाह्ण in singular and plural. Everything you need to know about the word पूर्वाह्ण you have here. The definition of the word पूर्वाह्ण will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofपूर्वाह्ण, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

Karmadhāraya compound of पूर्व (pū́rva, earlier) +‎ अह्न (ahna, day).

Pronunciation

Noun

पूर्वाह्ण (pūrvāhṇá) stemm

  1. earlier part of the day; morning, forenoon
    Synonyms: see Thesaurus:प्रभात
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.34.11:
      स्त्रियं॑ दृ॒ष्ट्वाय॑ कित॒वं त॑तापा॒न्येषां॑ जा॒यां सुकृ॑तं च॒ योनि॑म् ।
      पू॒र्वा॒ह्णे अश्वा॑न्युयु॒जे हि ब॒भ्रून्त्सो अ॒ग्नेरन्ते॑ वृष॒लः प॑पाद ॥
      stríyaṃ dṛṣṭvā́ya kitaváṃ tatāpānyéṣāṃ jāyā́ṃ súkṛtaṃ ca yónim .
      pūrvāhṇé áśvānyuyujé hí babhrū́nsó agnéránte vṛṣaláḥ papāda .
      The gamester, having observed the happy wife and well-ordered home of others, suffers regret;
      He yokes the brown steeds in the forenoon, and at night the sinner lies down by the fire.

Declension

Masculine a-stem declension of पूर्वाह्ण (pūrvāhṇá)
Singular Dual Plural
Nominative पूर्वाह्णः
pūrvāhṇáḥ
पूर्वाह्णौ / पूर्वाह्णा¹
pūrvāhṇaú / pūrvāhṇā́¹
पूर्वाह्णाः / पूर्वाह्णासः¹
pūrvāhṇā́ḥ / pūrvāhṇā́saḥ¹
Vocative पूर्वाह्ण
pū́rvāhṇa
पूर्वाह्णौ / पूर्वाह्णा¹
pū́rvāhṇau / pū́rvāhṇā¹
पूर्वाह्णाः / पूर्वाह्णासः¹
pū́rvāhṇāḥ / pū́rvāhṇāsaḥ¹
Accusative पूर्वाह्णम्
pūrvāhṇám
पूर्वाह्णौ / पूर्वाह्णा¹
pūrvāhṇaú / pūrvāhṇā́¹
पूर्वाह्णान्
pūrvāhṇā́n
Instrumental पूर्वाह्णेन
pūrvāhṇéna
पूर्वाह्णाभ्याम्
pūrvāhṇā́bhyām
पूर्वाह्णैः / पूर्वाह्णेभिः¹
pūrvāhṇaíḥ / pūrvāhṇébhiḥ¹
Dative पूर्वाह्णाय
pūrvāhṇā́ya
पूर्वाह्णाभ्याम्
pūrvāhṇā́bhyām
पूर्वाह्णेभ्यः
pūrvāhṇébhyaḥ
Ablative पूर्वाह्णात्
pūrvāhṇā́t
पूर्वाह्णाभ्याम्
pūrvāhṇā́bhyām
पूर्वाह्णेभ्यः
pūrvāhṇébhyaḥ
Genitive पूर्वाह्णस्य
pūrvāhṇásya
पूर्वाह्णयोः
pūrvāhṇáyoḥ
पूर्वाह्णानाम्
pūrvāhṇā́nām
Locative पूर्वाह्णे
pūrvāhṇé
पूर्वाह्णयोः
pūrvāhṇáyoḥ
पूर्वाह्णेषु
pūrvāhṇéṣu
Notes
  • ¹Vedic

Descendants

References