बुभुक्षति

Hello, you have come here looking for the meaning of the word बुभुक्षति. In DICTIOUS you will not only get to know all the dictionary meanings for the word बुभुक्षति, but we will also tell you about its etymology, its characteristics and you will know how to say बुभुक्षति in singular and plural. Everything you need to know about the word बुभुक्षति you have here. The definition of the word बुभुक्षति will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofबुभुक्षति, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *bʰewg- (to enjoy, benefit).[1]

Pronunciation

Verb

बुभुक्षति (bubhukṣati) third-singular indicative (type P, desiderative, root भुज्)[2]

  1. to wish to eat, hunger, starve
  2. to wish to enjoy or partake of

Conjugation

Present: बुभुक्षति (bubhukṣati), बुभुक्षते (bubhukṣate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third बुभुक्षति
bubhukṣati
बुभुक्षतः
bubhukṣataḥ
बुभुक्षन्ति
bubhukṣanti
बुभुक्षते
bubhukṣate
बुभुक्षेते
bubhukṣete
बुभुक्षन्ते
bubhukṣante
Second बुभुक्षसि
bubhukṣasi
बुभुक्षथः
bubhukṣathaḥ
बुभुक्षथ
bubhukṣatha
बुभुक्षसे
bubhukṣase
बुभुक्षेथे
bubhukṣethe
बुभुक्षध्वे
bubhukṣadhve
First बुभुक्षामि
bubhukṣāmi
बुभुक्षावः
bubhukṣāvaḥ
बुभुक्षामः / बुभुक्षामसि¹
bubhukṣāmaḥ / bubhukṣāmasi¹
बुभुक्षे
bubhukṣe
बुभुक्षावहे
bubhukṣāvahe
बुभुक्षामहे
bubhukṣāmahe
Imperative
Third बुभुक्षतु
bubhukṣatu
बुभुक्षताम्
bubhukṣatām
बुभुक्षन्तु
bubhukṣantu
बुभुक्षताम्
bubhukṣatām
बुभुक्षेताम्
bubhukṣetām
बुभुक्षन्ताम्
bubhukṣantām
Second बुभुक्ष
bubhukṣa
बुभुक्षतम्
bubhukṣatam
बुभुक्षत
bubhukṣata
बुभुक्षस्व
bubhukṣasva
बुभुक्षेथाम्
bubhukṣethām
बुभुक्षध्वम्
bubhukṣadhvam
First बुभुक्षाणि
bubhukṣāṇi
बुभुक्षाव
bubhukṣāva
बुभुक्षाम
bubhukṣāma
बुभुक्षै
bubhukṣai
बुभुक्षावहै
bubhukṣāvahai
बुभुक्षामहै
bubhukṣāmahai
Optative/Potential
Third बुभुक्षेत्
bubhukṣet
बुभुक्षेताम्
bubhukṣetām
बुभुक्षेयुः
bubhukṣeyuḥ
बुभुक्षेत
bubhukṣeta
बुभुक्षेयाताम्
bubhukṣeyātām
बुभुक्षेरन्
bubhukṣeran
Second बुभुक्षेः
bubhukṣeḥ
बुभुक्षेतम्
bubhukṣetam
बुभुक्षेत
bubhukṣeta
बुभुक्षेथाः
bubhukṣethāḥ
बुभुक्षेयाथाम्
bubhukṣeyāthām
बुभुक्षेध्वम्
bubhukṣedhvam
First बुभुक्षेयम्
bubhukṣeyam
बुभुक्षेव
bubhukṣeva
बुभुक्षेम
bubhukṣema
बुभुक्षेय
bubhukṣeya
बुभुक्षेवहि
bubhukṣevahi
बुभुक्षेमहि
bubhukṣemahi
Subjunctive
Third बुभुक्षात् / बुभुक्षाति
bubhukṣāt / bubhukṣāti
बुभुक्षातः
bubhukṣātaḥ
बुभुक्षान्
bubhukṣān
बुभुक्षाते / बुभुक्षातै
bubhukṣāte / bubhukṣātai
बुभुक्षैते
bubhukṣaite
बुभुक्षन्त / बुभुक्षान्तै
bubhukṣanta / bubhukṣāntai
Second बुभुक्षाः / बुभुक्षासि
bubhukṣāḥ / bubhukṣāsi
बुभुक्षाथः
bubhukṣāthaḥ
बुभुक्षाथ
bubhukṣātha
बुभुक्षासे / बुभुक्षासै
bubhukṣāse / bubhukṣāsai
बुभुक्षैथे
bubhukṣaithe
बुभुक्षाध्वै
bubhukṣādhvai
First बुभुक्षाणि
bubhukṣāṇi
बुभुक्षाव
bubhukṣāva
बुभुक्षाम
bubhukṣāma
बुभुक्षै
bubhukṣai
बुभुक्षावहै
bubhukṣāvahai
बुभुक्षामहै
bubhukṣāmahai
Participles
बुभुक्षत्
bubhukṣat
बुभुक्षमाण
bubhukṣamāṇa
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अबुभुक्षत् (abubhukṣat), अबुभुक्षत (abubhukṣata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अबुभुक्षत्
abubhukṣat
अबुभुक्षताम्
abubhukṣatām
अबुभुक्षन्
abubhukṣan
अबुभुक्षत
abubhukṣata
अबुभुक्षेताम्
abubhukṣetām
अबुभुक्षन्त
abubhukṣanta
Second अबुभुक्षः
abubhukṣaḥ
अबुभुक्षतम्
abubhukṣatam
अबुभुक्षत
abubhukṣata
अबुभुक्षथाः
abubhukṣathāḥ
अबुभुक्षेथाम्
abubhukṣethām
अबुभुक्षध्वम्
abubhukṣadhvam
First अबुभुक्षम्
abubhukṣam
अबुभुक्षाव
abubhukṣāva
अबुभुक्षाम
abubhukṣāma
अबुभुक्षे
abubhukṣe
अबुभुक्षावहि
abubhukṣāvahi
अबुभुक्षामहि
abubhukṣāmahi

References

  1. ^ Pokorny, Julius (1959) “4. bheug-”, in Indogermanisches etymologisches Wörterbuch [Indo-European Etymological Dictionary] (in German), volume 1, Bern, München: Francke Verlag, page 153
  2. ^ Monier Williams (1899) “बुभुक्षति”, in A Sanskrit–English Dictionary, , new edition, Oxford: At the Clarendon Press, →OCLC, page 759.