भारिक

Hello, you have come here looking for the meaning of the word भारिक. In DICTIOUS you will not only get to know all the dictionary meanings for the word भारिक, but we will also tell you about its etymology, its characteristics and you will know how to say भारिक in singular and plural. Everything you need to know about the word भारिक you have here. The definition of the word भारिक will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofभारिक, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

From भार (bhāra) +‎ -इक (-ika).

Pronunciation

Adjective

भारिक (bhārika) stem

  1. forming a load, heavy, swollen

Declension

Masculine a-stem declension of भारिक (bhārika)
Singular Dual Plural
Nominative भारिकः
bhārikaḥ
भारिकौ / भारिका¹
bhārikau / bhārikā¹
भारिकाः / भारिकासः¹
bhārikāḥ / bhārikāsaḥ¹
Vocative भारिक
bhārika
भारिकौ / भारिका¹
bhārikau / bhārikā¹
भारिकाः / भारिकासः¹
bhārikāḥ / bhārikāsaḥ¹
Accusative भारिकम्
bhārikam
भारिकौ / भारिका¹
bhārikau / bhārikā¹
भारिकान्
bhārikān
Instrumental भारिकेण
bhārikeṇa
भारिकाभ्याम्
bhārikābhyām
भारिकैः / भारिकेभिः¹
bhārikaiḥ / bhārikebhiḥ¹
Dative भारिकाय
bhārikāya
भारिकाभ्याम्
bhārikābhyām
भारिकेभ्यः
bhārikebhyaḥ
Ablative भारिकात्
bhārikāt
भारिकाभ्याम्
bhārikābhyām
भारिकेभ्यः
bhārikebhyaḥ
Genitive भारिकस्य
bhārikasya
भारिकयोः
bhārikayoḥ
भारिकाणाम्
bhārikāṇām
Locative भारिके
bhārike
भारिकयोः
bhārikayoḥ
भारिकेषु
bhārikeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of भारिका (bhārikā)
Singular Dual Plural
Nominative भारिका
bhārikā
भारिके
bhārike
भारिकाः
bhārikāḥ
Vocative भारिके
bhārike
भारिके
bhārike
भारिकाः
bhārikāḥ
Accusative भारिकाम्
bhārikām
भारिके
bhārike
भारिकाः
bhārikāḥ
Instrumental भारिकया / भारिका¹
bhārikayā / bhārikā¹
भारिकाभ्याम्
bhārikābhyām
भारिकाभिः
bhārikābhiḥ
Dative भारिकायै
bhārikāyai
भारिकाभ्याम्
bhārikābhyām
भारिकाभ्यः
bhārikābhyaḥ
Ablative भारिकायाः / भारिकायै²
bhārikāyāḥ / bhārikāyai²
भारिकाभ्याम्
bhārikābhyām
भारिकाभ्यः
bhārikābhyaḥ
Genitive भारिकायाः / भारिकायै²
bhārikāyāḥ / bhārikāyai²
भारिकयोः
bhārikayoḥ
भारिकाणाम्
bhārikāṇām
Locative भारिकायाम्
bhārikāyām
भारिकयोः
bhārikayoḥ
भारिकासु
bhārikāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भारिक (bhārika)
Singular Dual Plural
Nominative भारिकम्
bhārikam
भारिके
bhārike
भारिकाणि / भारिका¹
bhārikāṇi / bhārikā¹
Vocative भारिक
bhārika
भारिके
bhārike
भारिकाणि / भारिका¹
bhārikāṇi / bhārikā¹
Accusative भारिकम्
bhārikam
भारिके
bhārike
भारिकाणि / भारिका¹
bhārikāṇi / bhārikā¹
Instrumental भारिकेण
bhārikeṇa
भारिकाभ्याम्
bhārikābhyām
भारिकैः / भारिकेभिः¹
bhārikaiḥ / bhārikebhiḥ¹
Dative भारिकाय
bhārikāya
भारिकाभ्याम्
bhārikābhyām
भारिकेभ्यः
bhārikebhyaḥ
Ablative भारिकात्
bhārikāt
भारिकाभ्याम्
bhārikābhyām
भारिकेभ्यः
bhārikebhyaḥ
Genitive भारिकस्य
bhārikasya
भारिकयोः
bhārikayoḥ
भारिकाणाम्
bhārikāṇām
Locative भारिके
bhārike
भारिकयोः
bhārikayoḥ
भारिकेषु
bhārikeṣu
Notes
  • ¹Vedic

Noun

भारिक (bhārika) stemm

  1. a carrier, porter

Declension

Masculine a-stem declension of भारिक (bhārika)
Singular Dual Plural
Nominative भारिकः
bhārikaḥ
भारिकौ / भारिका¹
bhārikau / bhārikā¹
भारिकाः / भारिकासः¹
bhārikāḥ / bhārikāsaḥ¹
Vocative भारिक
bhārika
भारिकौ / भारिका¹
bhārikau / bhārikā¹
भारिकाः / भारिकासः¹
bhārikāḥ / bhārikāsaḥ¹
Accusative भारिकम्
bhārikam
भारिकौ / भारिका¹
bhārikau / bhārikā¹
भारिकान्
bhārikān
Instrumental भारिकेण
bhārikeṇa
भारिकाभ्याम्
bhārikābhyām
भारिकैः / भारिकेभिः¹
bhārikaiḥ / bhārikebhiḥ¹
Dative भारिकाय
bhārikāya
भारिकाभ्याम्
bhārikābhyām
भारिकेभ्यः
bhārikebhyaḥ
Ablative भारिकात्
bhārikāt
भारिकाभ्याम्
bhārikābhyām
भारिकेभ्यः
bhārikebhyaḥ
Genitive भारिकस्य
bhārikasya
भारिकयोः
bhārikayoḥ
भारिकाणाम्
bhārikāṇām
Locative भारिके
bhārike
भारिकयोः
bhārikayoḥ
भारिकेषु
bhārikeṣu
Notes
  • ¹Vedic

References