भ्रातृजाया

Hello, you have come here looking for the meaning of the word भ्रातृजाया. In DICTIOUS you will not only get to know all the dictionary meanings for the word भ्रातृजाया, but we will also tell you about its etymology, its characteristics and you will know how to say भ्रातृजाया in singular and plural. Everything you need to know about the word भ्रातृजाया you have here. The definition of the word भ्रातृजाया will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofभ्रातृजाया, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative forms

Etymology

भ्रातृ (bhrātṛ) +‎ जाया (jāyā).

Pronunciation

Noun

भ्रातृजाया (bhrātṛjāyā) stemf

  1. sister-in-law

Declension

Feminine ā-stem declension of भ्रातृजाया (bhrātṛjāyā)
Singular Dual Plural
Nominative भ्रातृजाया
bhrātṛjāyā
भ्रातृजाये
bhrātṛjāye
भ्रातृजायाः
bhrātṛjāyāḥ
Vocative भ्रातृजाये
bhrātṛjāye
भ्रातृजाये
bhrātṛjāye
भ्रातृजायाः
bhrātṛjāyāḥ
Accusative भ्रातृजायाम्
bhrātṛjāyām
भ्रातृजाये
bhrātṛjāye
भ्रातृजायाः
bhrātṛjāyāḥ
Instrumental भ्रातृजायया / भ्रातृजाया¹
bhrātṛjāyayā / bhrātṛjāyā¹
भ्रातृजायाभ्याम्
bhrātṛjāyābhyām
भ्रातृजायाभिः
bhrātṛjāyābhiḥ
Dative भ्रातृजायायै
bhrātṛjāyāyai
भ्रातृजायाभ्याम्
bhrātṛjāyābhyām
भ्रातृजायाभ्यः
bhrātṛjāyābhyaḥ
Ablative भ्रातृजायायाः / भ्रातृजायायै²
bhrātṛjāyāyāḥ / bhrātṛjāyāyai²
भ्रातृजायाभ्याम्
bhrātṛjāyābhyām
भ्रातृजायाभ्यः
bhrātṛjāyābhyaḥ
Genitive भ्रातृजायायाः / भ्रातृजायायै²
bhrātṛjāyāyāḥ / bhrātṛjāyāyai²
भ्रातृजाययोः
bhrātṛjāyayoḥ
भ्रातृजायानाम्
bhrātṛjāyānām
Locative भ्रातृजायायाम्
bhrātṛjāyāyām
भ्रातृजाययोः
bhrātṛjāyayoḥ
भ्रातृजायासु
bhrātṛjāyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

References