रथी

Hello, you have come here looking for the meaning of the word रथी. In DICTIOUS you will not only get to know all the dictionary meanings for the word रथी, but we will also tell you about its etymology, its characteristics and you will know how to say रथी in singular and plural. Everything you need to know about the word रथी you have here. The definition of the word रथी will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofरथी, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

From रथ (rátha, chariot).

Pronunciation

Adjective

रथी (rathī́) stem

  1. going or fighting in a chariot
  2. carried on a wagon

Declension

Masculine ī-stem declension of रथी (rathī́)
Singular Dual Plural
Nominative रथी
rathī́
रथ्यौ / रथी¹
rathyaù / rathī́¹
रथ्यः / रथीः¹
rathyàḥ / rathī́ḥ¹
Vocative रथि
ráthi
रथ्यौ / रथी¹
ráthyau / ráthī¹
रथ्यः / रथीः¹
ráthyaḥ / ráthīḥ¹
Accusative रथीम्
rathī́m
रथ्यौ / रथी¹
rathyaù / rathī́¹
रथीः
rathī́ḥ
Instrumental रथ्या
rathyā́
रथीभ्याम्
rathī́bhyām
रथीभिः
rathī́bhiḥ
Dative रथ्यै
rathyaí
रथीभ्याम्
rathī́bhyām
रथीभ्यः
rathī́bhyaḥ
Ablative रथ्याः / रथ्यै²
rathyā́ḥ / rathyaí²
रथीभ्याम्
rathī́bhyām
रथीभ्यः
rathī́bhyaḥ
Genitive रथ्याः / रथ्यै²
rathyā́ḥ / rathyaí²
रथ्योः
rathyóḥ
रथीनाम्
rathī́nām
Locative रथ्याम्
rathyā́m
रथ्योः
rathyóḥ
रथीषु
rathī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of रथी (rathī́)
Singular Dual Plural
Nominative रथी
rathī́
रथ्यौ / रथी¹
rathyaù / rathī́¹
रथ्यः / रथीः¹
rathyàḥ / rathī́ḥ¹
Vocative रथि
ráthi
रथ्यौ / रथी¹
ráthyau / ráthī¹
रथ्यः / रथीः¹
ráthyaḥ / ráthīḥ¹
Accusative रथीम्
rathī́m
रथ्यौ / रथी¹
rathyaù / rathī́¹
रथीः
rathī́ḥ
Instrumental रथ्या
rathyā́
रथीभ्याम्
rathī́bhyām
रथीभिः
rathī́bhiḥ
Dative रथ्यै
rathyaí
रथीभ्याम्
rathī́bhyām
रथीभ्यः
rathī́bhyaḥ
Ablative रथ्याः / रथ्यै²
rathyā́ḥ / rathyaí²
रथीभ्याम्
rathī́bhyām
रथीभ्यः
rathī́bhyaḥ
Genitive रथ्याः / रथ्यै²
rathyā́ḥ / rathyaí²
रथ्योः
rathyóḥ
रथीनाम्
rathī́nām
Locative रथ्याम्
rathyā́m
रथ्योः
rathyóḥ
रथीषु
rathī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter ī-stem declension of रथी (rathī́)
Singular Dual Plural
Nominative रथी
rathī́
रथ्यौ / रथी¹
rathyaù / rathī́¹
रथ्यः / रथीः¹
rathyàḥ / rathī́ḥ¹
Vocative रथि
ráthi
रथ्यौ / रथी¹
ráthyau / ráthī¹
रथ्यः / रथीः¹
ráthyaḥ / ráthīḥ¹
Accusative रथीम्
rathī́m
रथ्यौ / रथी¹
rathyaù / rathī́¹
रथीः
rathī́ḥ
Instrumental रथ्या
rathyā́
रथीभ्याम्
rathī́bhyām
रथीभिः
rathī́bhiḥ
Dative रथ्यै
rathyaí
रथीभ्याम्
rathī́bhyām
रथीभ्यः
rathī́bhyaḥ
Ablative रथ्याः / रथ्यै²
rathyā́ḥ / rathyaí²
रथीभ्याम्
rathī́bhyām
रथीभ्यः
rathī́bhyaḥ
Genitive रथ्याः / रथ्यै²
rathyā́ḥ / rathyaí²
रथ्योः
rathyóḥ
रथीनाम्
rathī́nām
Locative रथ्याम्
rathyā́m
रथ्योः
rathyóḥ
रथीषु
rathī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Noun

रथी (rathī́) stemm or f by sense

  1. a rider, especially a warrior in a chariot; a charioteer

Declension

Masculine ī-stem declension of रथी (rathī́)
Singular Dual Plural
Nominative रथी
rathī́
रथ्यौ / रथी¹
rathyaù / rathī́¹
रथ्यः / रथीः¹
rathyàḥ / rathī́ḥ¹
Vocative रथि
ráthi
रथ्यौ / रथी¹
ráthyau / ráthī¹
रथ्यः / रथीः¹
ráthyaḥ / ráthīḥ¹
Accusative रथीम्
rathī́m
रथ्यौ / रथी¹
rathyaù / rathī́¹
रथीः
rathī́ḥ
Instrumental रथ्या
rathyā́
रथीभ्याम्
rathī́bhyām
रथीभिः
rathī́bhiḥ
Dative रथ्यै
rathyaí
रथीभ्याम्
rathī́bhyām
रथीभ्यः
rathī́bhyaḥ
Ablative रथ्याः / रथ्यै²
rathyā́ḥ / rathyaí²
रथीभ्याम्
rathī́bhyām
रथीभ्यः
rathī́bhyaḥ
Genitive रथ्याः / रथ्यै²
rathyā́ḥ / rathyaí²
रथ्योः
rathyóḥ
रथीनाम्
rathī́nām
Locative रथ्याम्
rathyā́m
रथ्योः
rathyóḥ
रथीषु
rathī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of रथी (rathī́)
Singular Dual Plural
Nominative रथी
rathī́
रथ्यौ / रथी¹
rathyaù / rathī́¹
रथ्यः / रथीः¹
rathyàḥ / rathī́ḥ¹
Vocative रथि
ráthi
रथ्यौ / रथी¹
ráthyau / ráthī¹
रथ्यः / रथीः¹
ráthyaḥ / ráthīḥ¹
Accusative रथीम्
rathī́m
रथ्यौ / रथी¹
rathyaù / rathī́¹
रथीः
rathī́ḥ
Instrumental रथ्या
rathyā́
रथीभ्याम्
rathī́bhyām
रथीभिः
rathī́bhiḥ
Dative रथ्यै
rathyaí
रथीभ्याम्
rathī́bhyām
रथीभ्यः
rathī́bhyaḥ
Ablative रथ्याः / रथ्यै²
rathyā́ḥ / rathyaí²
रथीभ्याम्
rathī́bhyām
रथीभ्यः
rathī́bhyaḥ
Genitive रथ्याः / रथ्यै²
rathyā́ḥ / rathyaí²
रथ्योः
rathyóḥ
रथीनाम्
rathī́nām
Locative रथ्याम्
rathyā́m
रथ्योः
rathyóḥ
रथीषु
rathī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References