रमणीय

Hello, you have come here looking for the meaning of the word रमणीय. In DICTIOUS you will not only get to know all the dictionary meanings for the word रमणीय, but we will also tell you about its etymology, its characteristics and you will know how to say रमणीय in singular and plural. Everything you need to know about the word रमणीय you have here. The definition of the word रमणीय will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofरमणीय, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Etymology

Borrowed from Sanskrit रमणीय (ramaṇīya).

Pronunciation

Adjective

रमणीय (ramṇīya) (indeclinable)

  1. beautiful, pretty, gorgeous
    Synonym: सुंदर (sundar)
  2. delicious, tasty
    Synonym: स्वादिष्ट (svādiṣṭ)

Sanskrit

Alternative scripts

Etymology

From रम् (ram) +‎ -अनीय (-anīya).

Pronunciation

Adjective

रमणीय (ramaṇīya) stem

  1. delightful, pleasing, pleasant, agreeable

Declension

Masculine a-stem declension of रमणीय (ramaṇīya)
Singular Dual Plural
Nominative रमणीयः
ramaṇīyaḥ
रमणीयौ / रमणीया¹
ramaṇīyau / ramaṇīyā¹
रमणीयाः / रमणीयासः¹
ramaṇīyāḥ / ramaṇīyāsaḥ¹
Vocative रमणीय
ramaṇīya
रमणीयौ / रमणीया¹
ramaṇīyau / ramaṇīyā¹
रमणीयाः / रमणीयासः¹
ramaṇīyāḥ / ramaṇīyāsaḥ¹
Accusative रमणीयम्
ramaṇīyam
रमणीयौ / रमणीया¹
ramaṇīyau / ramaṇīyā¹
रमणीयान्
ramaṇīyān
Instrumental रमणीयेन
ramaṇīyena
रमणीयाभ्याम्
ramaṇīyābhyām
रमणीयैः / रमणीयेभिः¹
ramaṇīyaiḥ / ramaṇīyebhiḥ¹
Dative रमणीयाय
ramaṇīyāya
रमणीयाभ्याम्
ramaṇīyābhyām
रमणीयेभ्यः
ramaṇīyebhyaḥ
Ablative रमणीयात्
ramaṇīyāt
रमणीयाभ्याम्
ramaṇīyābhyām
रमणीयेभ्यः
ramaṇīyebhyaḥ
Genitive रमणीयस्य
ramaṇīyasya
रमणीययोः
ramaṇīyayoḥ
रमणीयानाम्
ramaṇīyānām
Locative रमणीये
ramaṇīye
रमणीययोः
ramaṇīyayoḥ
रमणीयेषु
ramaṇīyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of रमणीया (ramaṇīyā)
Singular Dual Plural
Nominative रमणीया
ramaṇīyā
रमणीये
ramaṇīye
रमणीयाः
ramaṇīyāḥ
Vocative रमणीये
ramaṇīye
रमणीये
ramaṇīye
रमणीयाः
ramaṇīyāḥ
Accusative रमणीयाम्
ramaṇīyām
रमणीये
ramaṇīye
रमणीयाः
ramaṇīyāḥ
Instrumental रमणीयया / रमणीया¹
ramaṇīyayā / ramaṇīyā¹
रमणीयाभ्याम्
ramaṇīyābhyām
रमणीयाभिः
ramaṇīyābhiḥ
Dative रमणीयायै
ramaṇīyāyai
रमणीयाभ्याम्
ramaṇīyābhyām
रमणीयाभ्यः
ramaṇīyābhyaḥ
Ablative रमणीयायाः / रमणीयायै²
ramaṇīyāyāḥ / ramaṇīyāyai²
रमणीयाभ्याम्
ramaṇīyābhyām
रमणीयाभ्यः
ramaṇīyābhyaḥ
Genitive रमणीयायाः / रमणीयायै²
ramaṇīyāyāḥ / ramaṇīyāyai²
रमणीययोः
ramaṇīyayoḥ
रमणीयानाम्
ramaṇīyānām
Locative रमणीयायाम्
ramaṇīyāyām
रमणीययोः
ramaṇīyayoḥ
रमणीयासु
ramaṇīyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of रमणीय (ramaṇīya)
Singular Dual Plural
Nominative रमणीयम्
ramaṇīyam
रमणीये
ramaṇīye
रमणीयानि / रमणीया¹
ramaṇīyāni / ramaṇīyā¹
Vocative रमणीय
ramaṇīya
रमणीये
ramaṇīye
रमणीयानि / रमणीया¹
ramaṇīyāni / ramaṇīyā¹
Accusative रमणीयम्
ramaṇīyam
रमणीये
ramaṇīye
रमणीयानि / रमणीया¹
ramaṇīyāni / ramaṇīyā¹
Instrumental रमणीयेन
ramaṇīyena
रमणीयाभ्याम्
ramaṇīyābhyām
रमणीयैः / रमणीयेभिः¹
ramaṇīyaiḥ / ramaṇīyebhiḥ¹
Dative रमणीयाय
ramaṇīyāya
रमणीयाभ्याम्
ramaṇīyābhyām
रमणीयेभ्यः
ramaṇīyebhyaḥ
Ablative रमणीयात्
ramaṇīyāt
रमणीयाभ्याम्
ramaṇīyābhyām
रमणीयेभ्यः
ramaṇīyebhyaḥ
Genitive रमणीयस्य
ramaṇīyasya
रमणीययोः
ramaṇīyayoḥ
रमणीयानाम्
ramaṇīyānām
Locative रमणीये
ramaṇīye
रमणीययोः
ramaṇīyayoḥ
रमणीयेषु
ramaṇīyeṣu
Notes
  • ¹Vedic

Descendants

  • Hindi: रमणीय (ramṇīya)
  • Kannada: ರಮಣೀಯ (ramaṇīya)

Further reading