रैवत्य

Hello, you have come here looking for the meaning of the word रैवत्य. In DICTIOUS you will not only get to know all the dictionary meanings for the word रैवत्य, but we will also tell you about its etymology, its characteristics and you will know how to say रैवत्य in singular and plural. Everything you need to know about the word रैवत्य you have here. The definition of the word रैवत्य will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofरैवत्य, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

From रेवत् (revat).

Pronunciation

Noun

रैवत्य (rāivatyá) stemn

  1. riches, wealth

Declension

Neuter a-stem declension of राइवत्य (rāivatyá)
Singular Dual Plural
Nominative राइवत्यम्
rāivatyám
राइवत्ये
rāivatyé
राइवत्यानि / राइवत्या¹
rāivatyā́ni / rāivatyā́¹
Vocative राइवत्य
rā́ivatya
राइवत्ये
rā́ivatye
राइवत्यानि / राइवत्या¹
rā́ivatyāni / rā́ivatyā¹
Accusative राइवत्यम्
rāivatyám
राइवत्ये
rāivatyé
राइवत्यानि / राइवत्या¹
rāivatyā́ni / rāivatyā́¹
Instrumental राइवत्येन
rāivatyéna
राइवत्याभ्याम्
rāivatyā́bhyām
राइवत्यैः / राइवत्येभिः¹
rāivatyaíḥ / rāivatyébhiḥ¹
Dative राइवत्याय
rāivatyā́ya
राइवत्याभ्याम्
rāivatyā́bhyām
राइवत्येभ्यः
rāivatyébhyaḥ
Ablative राइवत्यात्
rāivatyā́t
राइवत्याभ्याम्
rāivatyā́bhyām
राइवत्येभ्यः
rāivatyébhyaḥ
Genitive राइवत्यस्य
rāivatyásya
राइवत्ययोः
rāivatyáyoḥ
राइवत्यानाम्
rāivatyā́nām
Locative राइवत्ये
rāivatyé
राइवत्ययोः
rāivatyáyoḥ
राइवत्येषु
rāivatyéṣu
Notes
  • ¹Vedic