लुण्टति

Hello, you have come here looking for the meaning of the word लुण्टति. In DICTIOUS you will not only get to know all the dictionary meanings for the word लुण्टति, but we will also tell you about its etymology, its characteristics and you will know how to say लुण्टति in singular and plural. Everything you need to know about the word लुण्टति you have here. The definition of the word लुण्टति will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofलुण्टति, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Verb

लुण्टति (luṇṭati) third-singular indicative (class 1, type P, root लुण्ट्)

  1. to rob, steal

Conjugation

 Present: लुण्टति (luṇṭati), लुण्टते (luṇṭate), लुण्ट्यते (luṇṭyate)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third लुण्टति
luṇṭati
लुण्टतः
luṇṭataḥ
लुण्टन्ति
luṇṭanti
लुण्टते
luṇṭate
लुण्टेते
luṇṭete
लुण्टन्ते
luṇṭante
लुण्ट्यते
luṇṭyate
लुण्ट्येते
luṇṭyete
लुण्ट्यन्ते
luṇṭyante
Second लुण्टसि
luṇṭasi
लुण्टथः
luṇṭathaḥ
लुण्टथ
luṇṭatha
लुण्टसे
luṇṭase
लुण्टेथे
luṇṭethe
लुण्टध्वे
luṇṭadhve
लुण्ट्यसे
luṇṭyase
लुण्ट्येथे
luṇṭyethe
लुण्ट्यध्वे
luṇṭyadhve
First लुण्टामि
luṇṭāmi
लुण्टावः
luṇṭāvaḥ
लुण्टामः
luṇṭāmaḥ
लुण्टे
luṇṭe
लुण्टावहे
luṇṭāvahe
लुण्टामहे
luṇṭāmahe
लुण्ट्ये
luṇṭye
लुण्ट्यावहे
luṇṭyāvahe
लुण्ट्यामहे
luṇṭyāmahe
Imperative Mood
Third लुण्टतु
luṇṭatu
लुण्टताम्
luṇṭatām
लुण्टन्तु
luṇṭantu
लुण्टताम्
luṇṭatām
लुण्टेताम्
luṇṭetām
लुण्टन्ताम्
luṇṭantām
लुण्ट्यताम्
luṇṭyatām
लुण्ट्येताम्
luṇṭyetām
लुण्ट्यन्ताम्
luṇṭyantām
Second लुण्ट
luṇṭa
लुण्टतम्
luṇṭatam
लुण्टत
luṇṭata
लुण्टस्व
luṇṭasva
लुण्टेथाम्
luṇṭethām
लुण्टध्वम्
luṇṭadhvam
लुण्ट्यस्व
luṇṭyasva
लुण्ट्येथाम्
luṇṭyethām
लुण्ट्यध्वम्
luṇṭyadhvam
First लुण्टानि
luṇṭāni
लुण्टाव
luṇṭāva
लुण्टाम
luṇṭāma
लुण्टै
luṇṭai
लुण्टावहै
luṇṭāvahai
लुण्टामहै
luṇṭāmahai
लुण्ट्यै
luṇṭyai
लुण्ट्यावहै
luṇṭyāvahai
लुण्ट्यामहै
luṇṭyāmahai
Optative Mood
Third लुण्टेत्
luṇṭet
लुण्टेताम्
luṇṭetām
लुण्टेयुः
luṇṭeyuḥ
लुण्टेत
luṇṭeta
लुण्टेयाताम्
luṇṭeyātām
लुण्टेरन्
luṇṭeran
लुण्ट्येत
luṇṭyeta
लुण्ट्येयाताम्
luṇṭyeyātām
लुण्ट्येरन्
luṇṭyeran
Second लुण्टेः
luṇṭeḥ
लुण्टेतम्
luṇṭetam
लुण्टेत
luṇṭeta
लुण्टेथाः
luṇṭethāḥ
लुण्टेयाथाम्
luṇṭeyāthām
लुण्टेध्वम्
luṇṭedhvam
लुण्ट्येथाः
luṇṭyethāḥ
लुण्ट्येयाथाम्
luṇṭyeyāthām
लुण्ट्येध्वम्
luṇṭyedhvam
First लुण्टेयम्
luṇṭeyam
लुण्टेव
luṇṭeva
लुण्टेमः
luṇṭemaḥ
लुण्टेय
luṇṭeya
लुण्टेवहि
luṇṭevahi
लुण्टेमहि
luṇṭemahi
लुण्ट्येय
luṇṭyeya
लुण्ट्येवहि
luṇṭyevahi
लुण्ट्येमहि
luṇṭyemahi
Participles
लुण्टत्
luṇṭat
or लुण्टन्त्
luṇṭant
लुण्टमान
luṇṭamāna
लुण्ट्यमान
luṇṭyamāna
 Imperfect: अलुण्टत् (aluṇṭat), अलुण्टत (aluṇṭata), अलुण्ट्यत (aluṇṭyata)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third अलुण्टत्
aluṇṭat
अलुण्टताम्
aluṇṭatām
अलुण्टन्
aluṇṭan
अलुण्टत
aluṇṭata
अलुण्टेताम्
aluṇṭetām
अलुण्टन्त
aluṇṭanta
अलुण्ट्यत
aluṇṭyata
अलुण्ट्येताम्
aluṇṭyetām
अलुण्ट्यन्त
aluṇṭyanta
Second अलुण्टः
aluṇṭaḥ
अलुण्टतम्
aluṇṭatam
अलुण्टत
aluṇṭata
अलुण्टथाः
aluṇṭathāḥ
अलुण्टेथाम्
aluṇṭethām
अलुण्टध्वम्
aluṇṭadhvam
अलुण्ट्यथाः
aluṇṭyathāḥ
अलुण्ट्येथाम्
aluṇṭyethām
अलुण्ट्यध्वम्
aluṇṭyadhvam
First अलुण्टम्
aluṇṭam
अलुण्टाव
aluṇṭāva
अलुण्टाम
aluṇṭāma
अलुण्टे
aluṇṭe
अलुण्टावहि
aluṇṭāvahi
अलुण्टामहि
aluṇṭāmahi
अलुण्ट्ये
aluṇṭye
अलुण्ट्यावहि
aluṇṭyāvahi
अलुण्ट्यामहि
aluṇṭyāmahi
 Future: लुण्टिष्यति (luṇṭiṣyati), लुण्टिष्यते (luṇṭiṣyate)
Voice Active Middle/Passive
Number Singular Dual Plural Singular Dual Plural
Simple Future
Third लुण्टिष्यति
luṇṭiṣyati
लुण्टिष्यतः
luṇṭiṣyataḥ
लुण्टिष्यन्ति
luṇṭiṣyanti
लुण्टिष्यते
luṇṭiṣyate
लुण्टिष्येते
luṇṭiṣyete
लुण्टिष्यन्ते
luṇṭiṣyante
Second लुण्टिष्यसि
luṇṭiṣyasi
लुण्टिष्यथः
luṇṭiṣyathaḥ
लुण्टिष्यथ
luṇṭiṣyatha
लुण्टिष्यसे
luṇṭiṣyase
लुण्टिष्येथे
luṇṭiṣyethe
लुण्टिष्यध्वे
luṇṭiṣyadhve
First लुण्टिष्यामि
luṇṭiṣyāmi
लुण्टिष्यावः
luṇṭiṣyāvaḥ
लुण्टिष्यामः
luṇṭiṣyāmaḥ
लुण्टिष्ये
luṇṭiṣye
लुण्टिष्यावहे
luṇṭiṣyāvahe
लुण्टिष्यामहे
luṇṭiṣyāmahe
Periphrastic Future
Third लुण्टिता
luṇṭitā
लुण्टितारौ
luṇṭitārau
लुण्टितारः
luṇṭitāraḥ
-
-
-
-
-
-
Second लुण्टितासि
luṇṭitāsi
लुण्टितास्थः
luṇṭitāsthaḥ
लुण्टितास्थ
luṇṭitāstha
-
-
-
-
-
-
First लुण्टितास्मि
luṇṭitāsmi
लुण्टितास्वः
luṇṭitāsvaḥ
लुण्टितास्मः
luṇṭitāsmaḥ
-
-
-
-
-
-
Participles
लुण्टिष्यन्त्
luṇṭiṣyant
लुण्टिष्यमान
luṇṭiṣyamāna

Descendants

  • Sanskrit: *लुट्टति (luṭṭati) (see there for further descendants)