वक्ष्यति

Hello, you have come here looking for the meaning of the word वक्ष्यति. In DICTIOUS you will not only get to know all the dictionary meanings for the word वक्ष्यति, but we will also tell you about its etymology, its characteristics and you will know how to say वक्ष्यति in singular and plural. Everything you need to know about the word वक्ष्यति you have here. The definition of the word वक्ष्यति will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofवक्ष्यति, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Pronunciation

Verb

वक्ष्यति (vakṣyati) third-singular indicative (future, root वह्)

  1. future of वह् (vah)

Conjugation

Future: वक्ष्यति (vakṣyáti), वक्ष्यते (vakṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third वक्ष्यति
vakṣyáti
वक्ष्यतः
vakṣyátaḥ
वक्ष्यन्ति
vakṣyánti
वक्ष्यते
vakṣyáte
वक्ष्येते
vakṣyéte
वक्ष्यन्ते
vakṣyánte
Second वक्ष्यसि
vakṣyási
वक्ष्यथः
vakṣyáthaḥ
वक्ष्यथ
vakṣyátha
वक्ष्यसे
vakṣyáse
वक्ष्येथे
vakṣyéthe
वक्ष्यध्वे
vakṣyádhve
First वक्ष्यामि
vakṣyā́mi
वक्ष्यावः
vakṣyā́vaḥ
वक्ष्यामः / वक्ष्यामसि¹
vakṣyā́maḥ / vakṣyā́masi¹
वक्ष्ये
vakṣyé
वक्ष्यावहे
vakṣyā́vahe
वक्ष्यामहे
vakṣyā́mahe
Participles
वक्ष्यत्
vakṣyát
वक्ष्यमाण
vakṣyámāṇa
Notes
  • ¹Vedic
Conditional: अवक्ष्यत् (ávakṣyat), अवक्ष्यत (ávakṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवक्ष्यत्
ávakṣyat
अवक्ष्यताम्
ávakṣyatām
अवक्ष्यन्
ávakṣyan
अवक्ष्यत
ávakṣyata
अवक्ष्येताम्
ávakṣyetām
अवक्ष्यन्त
ávakṣyanta
Second अवक्ष्यः
ávakṣyaḥ
अवक्ष्यतम्
ávakṣyatam
अवक्ष्यत
ávakṣyata
अवक्ष्यथाः
ávakṣyathāḥ
अवक्ष्येथाम्
ávakṣyethām
अवक्ष्यध्वम्
ávakṣyadhvam
First अवक्ष्यम्
ávakṣyam
अवक्ष्याव
ávakṣyāva
अवक्ष्याम
ávakṣyāma
अवक्ष्ये
ávakṣye
अवक्ष्यावहि
ávakṣyāvahi
अवक्ष्यामहि
ávakṣyāmahi