वेति

Hello, you have come here looking for the meaning of the word वेति. In DICTIOUS you will not only get to know all the dictionary meanings for the word वेति, but we will also tell you about its etymology, its characteristics and you will know how to say वेति in singular and plural. Everything you need to know about the word वेति you have here. The definition of the word वेति will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofवेति, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *wáyti-, from Proto-Indo-Iranian *wáyHti, from Proto-Indo-European *wéyh₁-ti, from *weyh₁- (to chase; to suppress) +‎ *-ti.

Pronunciation

Verb

वेति (véti) third-singular present indicative (root वी, class 2, type P)

  1. persecute, strive, chase

Conjugation

Provides some tenses suppletively for अजति (ájati). Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: वेतुम् (vétum)
Undeclinable
Infinitive वेतुम्
vétum
Gerund वीत्वा
vītvā́
Participles
Masculine/Neuter Gerundive वेतव्य / वयनीय
vetavyá / vayanī́ya
Feminine Gerundive वेतव्या / वयनीया
vetavyā́ / vayanī́yā
Masculine/Neuter Past Passive Participle वीत
vītá
Feminine Past Passive Participle वीता
vītā́
Masculine/Neuter Past Active Participle वीतवत्
vītávat
Feminine Past Active Participle वीतवती
vītávatī
Present: वेति (véti)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third वेति
véti
वीतः
vītáḥ
व्यन्ति
vyánti
-
-
-
-
-
-
Second वेषि
véṣi
वीथः
vītháḥ
वीथ
vīthá
-
-
-
-
-
-
First वेमि
vémi
वीवः
vīváḥ
वीमः
vīmáḥ
-
-
-
-
-
-
Imperative
Third वेतु
vétu
वीताम्
vītā́m
व्यन्तु
vyántu
-
-
-
-
-
-
Second वीहि / विहि / वीतात्
vīhí / vihí / vītā́t
वीतम्
vītám
वीत
vītá
-
-
-
-
-
-
First वयानि
váyāni
वयाव
váyāva
वयाम
váyāma
-
-
-
-
-
-
Optative/Potential
Third वीयात्
vīyā́t
वीयाताम्
vīyā́tām
वीयुः
vīyúḥ
-
-
-
-
-
-
Second वीयाः
vīyā́ḥ
वीयातम्
vīyā́tam
वीयात
vīyā́ta
-
-
-
-
-
-
First वीयाम्
vīyā́m
वीयाव
vīyā́va
वीयाम
vīyā́ma
-
-
-
-
-
-
Participles
व्यत्
vyát
-
-
Imperfect: अवेत् (ávet)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवेत्
ávet
अवीताम्
ávītām
अव्यन्
ávyan
-
-
-
-
-
-
Second अवेः
áveḥ
अवीतम्
ávītam
अवीत
ávīta
-
-
-
-
-
-
First अवयम्
ávayam
अवीव
ávīva
अवीम
ávīma
-
-
-
-
-
-
Future: वेष्यति (veṣyáti), वेष्यते (veṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third वेष्यति
veṣyáti
वेष्यतः
veṣyátaḥ
वेष्यन्ति
veṣyánti
वेष्यते
veṣyáte
वेष्येते
veṣyéte
वेष्यन्ते
veṣyánte
Second वेष्यसि
veṣyási
वेष्यथः
veṣyáthaḥ
वेष्यथ
veṣyátha
वेष्यसे
veṣyáse
वेष्येथे
veṣyéthe
वेष्यध्वे
veṣyádhve
First वेष्यामि
veṣyā́mi
वेष्यावः
veṣyā́vaḥ
वेष्यामः
veṣyā́maḥ
वेष्ये
veṣyé
वेष्यावहे
veṣyā́vahe
वेष्यामहे
veṣyā́mahe
Participles
वेष्यत्
veṣyát
वेष्यमाण
veṣyámāṇa
Conditional: अवेष्यत् (áveṣyat), अवेष्यत (áveṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवेष्यत्
áveṣyat
अवेष्यताम्
áveṣyatām
अवेष्यन्
áveṣyan
अवेष्यत
áveṣyata
अवेष्येताम्
áveṣyetām
अवेष्यन्त
áveṣyanta
Second अवेष्यः
áveṣyaḥ
अवेष्यतम्
áveṣyatam
अवेष्यत
áveṣyata
अवेष्यथाः
áveṣyathāḥ
अवेष्येथाम्
áveṣyethām
अवेष्यध्वम्
áveṣyadhvam
First अवेष्यम्
áveṣyam
अवेष्याव
áveṣyāva
अवेष्याम
áveṣyāma
अवेष्ये
áveṣye
अवेष्यावहि
áveṣyāvahi
अवेष्यामहि
áveṣyāmahi
Aorist: अवैषीत् (ávaiṣīt) or अवैः (ávaiḥ), अवेष्ट (áveṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवैषीत् / अवैः¹
ávaiṣīt / ávaiḥ¹
अवैष्टाम्
ávaiṣṭām
अवैषुः
ávaiṣuḥ
अवेष्ट
áveṣṭa
अवेषाताम्
áveṣātām
अवेषत
áveṣata
Second अवैषीः / अवैः¹
ávaiṣīḥ / ávaiḥ¹
अवैष्टम्
ávaiṣṭam
अवैष्ट
ávaiṣṭa
अवेष्ठाः
áveṣṭhāḥ
अवेषाथाम्
áveṣāthām
अवेढ्वम्
áveḍhvam
First अवैषम्
ávaiṣam
अवैष्व
ávaiṣva
अवैष्म
ávaiṣma
अवेषि
áveṣi
अवेष्वहि
áveṣvahi
अवेष्महि
áveṣmahi
Notes
  • ¹Vedic
Benedictive/Precative: वीयात् (vīyā́t), वेषीष्ट (veṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third वीयात्
vīyā́t
वीयास्ताम्
vīyā́stām
वीयासुः
vīyā́suḥ
वेषीष्ट
veṣīṣṭá
वेषीयास्ताम्¹
veṣīyā́stām¹
वेषीरन्
veṣīrán
Second वीयाः
vīyā́ḥ
वीयास्तम्
vīyā́stam
वीयास्त
vīyā́sta
वेषीष्ठाः
veṣīṣṭhā́ḥ
वेषीयास्थाम्¹
veṣīyā́sthām¹
वेषीढ्वम्
veṣīḍhvám
First वीयासम्
vīyā́sam
वीयास्व
vīyā́sva
वीयास्म
vīyā́sma
वेषीय
veṣīyá
वेषीवहि
veṣīváhi
वेषीमहि
veṣīmáhi
Notes
  • ¹Uncertain
Perfect: विवाय (vivā́ya), विव्ये (vivyé)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third विवाय
vivā́ya
विव्यतुः
vivyátuḥ
विव्युः
vivyúḥ
विव्ये
vivyé
विव्याते
vivyā́te
विव्यिरे
vivyiré
Second विवेथ / विवयिथ
vivétha / viváyitha
विव्यथुः
vivyáthuḥ
विव्य
vivyá
विव्यिषे
vivyiṣé
विव्याथे
vivyā́the
विव्यिध्वे
vivyidhvé
First विवय / विवाय¹
viváya / vivā́ya¹
विव्यिव
vivyivá
विव्यिम
vivyimá
विव्ये
vivyé
विव्यिवहे
vivyiváhe
विव्यिमहे
vivyimáhe
Participles
विवीवांस्
vivīvā́ṃs
विव्यान
vivyāná
Notes
  • ¹Later Sanskrit

Descendants

  • Sinhalese: වැද්දා (wæddā), (Vedda)

References

  1. ^ Monier Williams (1899) “वेति”, in A Sanskrit–English Dictionary, , new edition, Oxford: At the Clarendon Press, →OCLC, page 1004.
  2. ^ Wilhelm Geiger: An Etymological Glossary of the Sinhalese Language. Colombo 1941