व्युप्त

Hello, you have come here looking for the meaning of the word व्युप्त. In DICTIOUS you will not only get to know all the dictionary meanings for the word व्युप्त, but we will also tell you about its etymology, its characteristics and you will know how to say व्युप्त in singular and plural. Everything you need to know about the word व्युप्त you have here. The definition of the word व्युप्त will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofव्युप्त, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

वि (vi) +‎ उप्त (upta, shaven, shorn), from Proto-Indo-Iranian *(H)uptás (shaven), from *(H)wap- (to shave, shear). Cognate with Khotanese (patävutta, shaven) (<-- PIIr. *prati-(H)uptás).

Pronunciation

Adjective

व्युप्त (vyùpta) stem

  1. shaven, shorn
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) IV.5.5.4:
      नमः॑ कप॒र्दिने॑ च॒ व्यु॑प्तकेशाय च॒ नमः॑
      námaḥ kapardíne ca vyùptakeśāya ca námaḥ
      Homage to him of long, braided hair, and to him of shaven hair.

Declension

Masculine a-stem declension of व्युप्त (vyùpta)
Singular Dual Plural
Nominative व्युप्तः
vyùptaḥ
व्युप्तौ / व्युप्ता¹
vyùptau / vyùptā¹
व्युप्ताः / व्युप्तासः¹
vyùptāḥ / vyùptāsaḥ¹
Vocative व्युप्त
vyúpta
व्युप्तौ / व्युप्ता¹
vyúptau / vyúptā¹
व्युप्ताः / व्युप्तासः¹
vyúptāḥ / vyúptāsaḥ¹
Accusative व्युप्तम्
vyùptam
व्युप्तौ / व्युप्ता¹
vyùptau / vyùptā¹
व्युप्तान्
vyùptān
Instrumental व्युप्तेन
vyùptena
व्युप्ताभ्याम्
vyùptābhyām
व्युप्तैः / व्युप्तेभिः¹
vyùptaiḥ / vyùptebhiḥ¹
Dative व्युप्ताय
vyùptāya
व्युप्ताभ्याम्
vyùptābhyām
व्युप्तेभ्यः
vyùptebhyaḥ
Ablative व्युप्तात्
vyùptāt
व्युप्ताभ्याम्
vyùptābhyām
व्युप्तेभ्यः
vyùptebhyaḥ
Genitive व्युप्तस्य
vyùptasya
व्युप्तयोः
vyùptayoḥ
व्युप्तानाम्
vyùptānām
Locative व्युप्ते
vyùpte
व्युप्तयोः
vyùptayoḥ
व्युप्तेषु
vyùpteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of व्युप्ता (vyùptā)
Singular Dual Plural
Nominative व्युप्ता
vyùptā
व्युप्ते
vyùpte
व्युप्ताः
vyùptāḥ
Vocative व्युप्ते
vyúpte
व्युप्ते
vyúpte
व्युप्ताः
vyúptāḥ
Accusative व्युप्ताम्
vyùptām
व्युप्ते
vyùpte
व्युप्ताः
vyùptāḥ
Instrumental व्युप्तया / व्युप्ता¹
vyùptayā / vyùptā¹
व्युप्ताभ्याम्
vyùptābhyām
व्युप्ताभिः
vyùptābhiḥ
Dative व्युप्तायै
vyùptāyai
व्युप्ताभ्याम्
vyùptābhyām
व्युप्ताभ्यः
vyùptābhyaḥ
Ablative व्युप्तायाः / व्युप्तायै²
vyùptāyāḥ / vyùptāyai²
व्युप्ताभ्याम्
vyùptābhyām
व्युप्ताभ्यः
vyùptābhyaḥ
Genitive व्युप्तायाः / व्युप्तायै²
vyùptāyāḥ / vyùptāyai²
व्युप्तयोः
vyùptayoḥ
व्युप्तानाम्
vyùptānām
Locative व्युप्तायाम्
vyùptāyām
व्युप्तयोः
vyùptayoḥ
व्युप्तासु
vyùptāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of व्युप्त (vyùpta)
Singular Dual Plural
Nominative व्युप्तम्
vyùptam
व्युप्ते
vyùpte
व्युप्तानि / व्युप्ता¹
vyùptāni / vyùptā¹
Vocative व्युप्त
vyúpta
व्युप्ते
vyúpte
व्युप्तानि / व्युप्ता¹
vyúptāni / vyúptā¹
Accusative व्युप्तम्
vyùptam
व्युप्ते
vyùpte
व्युप्तानि / व्युप्ता¹
vyùptāni / vyùptā¹
Instrumental व्युप्तेन
vyùptena
व्युप्ताभ्याम्
vyùptābhyām
व्युप्तैः / व्युप्तेभिः¹
vyùptaiḥ / vyùptebhiḥ¹
Dative व्युप्ताय
vyùptāya
व्युप्ताभ्याम्
vyùptābhyām
व्युप्तेभ्यः
vyùptebhyaḥ
Ablative व्युप्तात्
vyùptāt
व्युप्ताभ्याम्
vyùptābhyām
व्युप्तेभ्यः
vyùptebhyaḥ
Genitive व्युप्तस्य
vyùptasya
व्युप्तयोः
vyùptayoḥ
व्युप्तानाम्
vyùptānām
Locative व्युप्ते
vyùpte
व्युप्तयोः
vyùptayoḥ
व्युप्तेषु
vyùpteṣu
Notes
  • ¹Vedic