सदृश

Hello, you have come here looking for the meaning of the word सदृश. In DICTIOUS you will not only get to know all the dictionary meanings for the word सदृश, but we will also tell you about its etymology, its characteristics and you will know how to say सदृश in singular and plural. Everything you need to know about the word सदृश you have here. The definition of the word सदृश will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofसदृश, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *sm̥-dŕ̥ḱ-o-s, from the zero grades of *sem- (one, same) and *derḱ- (to see) respectively. By surface analysis, स- (sa-) +‎ दृश (dṛśa). Compare also सदृश् (sadṛ́ś).

Pronunciation

Adjective

सदृश (sadṛ́śa) stem

  1. like, similar to, resembling
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.47.21:
      दिवे-दिवे सदृशीर् अन्यम् अर्धं कृष्णा असेधद् अप सद्मनो जाः ।
      अहन् दासा वृषभो वस्नयन्तोद-व्रजे वर्चिनं शम्बरं च ॥
      dive-dive sadṛśīr anyam ardhaṃ kṛṣṇā asedhad apa sadmano jāḥ.
      ahan dāsā vṛṣabho vasnayantoda-vraje varcinaṃ śambaraṃ ca.
      Day after day he drove them far from their seat, from place to place, those darksome creatures who were all alike.
      The Hero slew the meanly-huckstering Dāsas, Varcin and Śambara, where the waters gather.
  2. conformable, suitable, fit, proper, right, worthy

Declension

Masculine a-stem declension of सदृश (sadṛ́śa)
Singular Dual Plural
Nominative सदृशः
sadṛ́śaḥ
सदृशौ / सदृशा¹
sadṛ́śau / sadṛ́śā¹
सदृशाः / सदृशासः¹
sadṛ́śāḥ / sadṛ́śāsaḥ¹
Vocative सदृश
sádṛśa
सदृशौ / सदृशा¹
sádṛśau / sádṛśā¹
सदृशाः / सदृशासः¹
sádṛśāḥ / sádṛśāsaḥ¹
Accusative सदृशम्
sadṛ́śam
सदृशौ / सदृशा¹
sadṛ́śau / sadṛ́śā¹
सदृशान्
sadṛ́śān
Instrumental सदृशेन
sadṛ́śena
सदृशाभ्याम्
sadṛ́śābhyām
सदृशैः / सदृशेभिः¹
sadṛ́śaiḥ / sadṛ́śebhiḥ¹
Dative सदृशाय
sadṛ́śāya
सदृशाभ्याम्
sadṛ́śābhyām
सदृशेभ्यः
sadṛ́śebhyaḥ
Ablative सदृशात्
sadṛ́śāt
सदृशाभ्याम्
sadṛ́śābhyām
सदृशेभ्यः
sadṛ́śebhyaḥ
Genitive सदृशस्य
sadṛ́śasya
सदृशयोः
sadṛ́śayoḥ
सदृशानाम्
sadṛ́śānām
Locative सदृशे
sadṛ́śe
सदृशयोः
sadṛ́śayoḥ
सदृशेषु
sadṛ́śeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of सदृशी (sadṛ́śī)
Singular Dual Plural
Nominative सदृशी
sadṛ́śī
सदृश्यौ / सदृशी¹
sadṛ́śyau / sadṛ́śī¹
सदृश्यः / सदृशीः¹
sadṛ́śyaḥ / sadṛ́śīḥ¹
Vocative सदृशि
sádṛśi
सदृश्यौ / सदृशी¹
sádṛśyau / sádṛśī¹
सदृश्यः / सदृशीः¹
sádṛśyaḥ / sádṛśīḥ¹
Accusative सदृशीम्
sadṛ́śīm
सदृश्यौ / सदृशी¹
sadṛ́śyau / sadṛ́śī¹
सदृशीः
sadṛ́śīḥ
Instrumental सदृश्या
sadṛ́śyā
सदृशीभ्याम्
sadṛ́śībhyām
सदृशीभिः
sadṛ́śībhiḥ
Dative सदृश्यै
sadṛ́śyai
सदृशीभ्याम्
sadṛ́śībhyām
सदृशीभ्यः
sadṛ́śībhyaḥ
Ablative सदृश्याः / सदृश्यै²
sadṛ́śyāḥ / sadṛ́śyai²
सदृशीभ्याम्
sadṛ́śībhyām
सदृशीभ्यः
sadṛ́śībhyaḥ
Genitive सदृश्याः / सदृश्यै²
sadṛ́śyāḥ / sadṛ́śyai²
सदृश्योः
sadṛ́śyoḥ
सदृशीनाम्
sadṛ́śīnām
Locative सदृश्याम्
sadṛ́śyām
सदृश्योः
sadṛ́śyoḥ
सदृशीषु
sadṛ́śīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सदृश (sadṛ́śa)
Singular Dual Plural
Nominative सदृशम्
sadṛ́śam
सदृशे
sadṛ́śe
सदृशानि / सदृशा¹
sadṛ́śāni / sadṛ́śā¹
Vocative सदृश
sádṛśa
सदृशे
sádṛśe
सदृशानि / सदृशा¹
sádṛśāni / sádṛśā¹
Accusative सदृशम्
sadṛ́śam
सदृशे
sadṛ́śe
सदृशानि / सदृशा¹
sadṛ́śāni / sadṛ́śā¹
Instrumental सदृशेन
sadṛ́śena
सदृशाभ्याम्
sadṛ́śābhyām
सदृशैः / सदृशेभिः¹
sadṛ́śaiḥ / sadṛ́śebhiḥ¹
Dative सदृशाय
sadṛ́śāya
सदृशाभ्याम्
sadṛ́śābhyām
सदृशेभ्यः
sadṛ́śebhyaḥ
Ablative सदृशात्
sadṛ́śāt
सदृशाभ्याम्
sadṛ́śābhyām
सदृशेभ्यः
sadṛ́śebhyaḥ
Genitive सदृशस्य
sadṛ́śasya
सदृशयोः
sadṛ́śayoḥ
सदृशानाम्
sadṛ́śānām
Locative सदृशे
sadṛ́śe
सदृशयोः
sadṛ́śayoḥ
सदृशेषु
sadṛ́śeṣu
Notes
  • ¹Vedic

Descendants

References