सीवयति

Hello, you have come here looking for the meaning of the word सीवयति. In DICTIOUS you will not only get to know all the dictionary meanings for the word सीवयति, but we will also tell you about its etymology, its characteristics and you will know how to say सीवयति in singular and plural. Everything you need to know about the word सीवयति you have here. The definition of the word सीवयति will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofसीवयति, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

सिव् (siv) +‎ -अयति (-ayati).

Pronunciation

Verb

सीवयति (sīvayati) third-singular indicative (class 10, type P, causative, root सिव्)

  1. sews, stitches

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: सीवयितुम् (sīváyitum)
Undeclinable
Infinitive सीवयितुम्
sīváyitum
Gerund सीवित्वा
sīvitvā́
Participles
Masculine/Neuter Gerundive सीवयितव्य / सीवनीय
sīvayitavyà / sīvanī́ya
Feminine Gerundive सीवयितव्या / सीवनीया
sīvayitavyā̀ / sīvanī́yā
Masculine/Neuter Past Passive Participle सीवित
sīvitá
Feminine Past Passive Participle सीविता
sīvitā́
Masculine/Neuter Past Active Participle सीवितवत्
sīvitávat
Feminine Past Active Participle सीवितवती
sīvitávatī
Present: सीवयति (sīváyati), सीवयते (sīváyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third सीवयति
sīváyati
सीवयतः
sīváyataḥ
सीवयन्ति
sīváyanti
सीवयते
sīváyate
सीवयेते
sīváyete
सीवयन्ते
sīváyante
Second सीवयसि
sīváyasi
सीवयथः
sīváyathaḥ
सीवयथ
sīváyatha
सीवयसे
sīváyase
सीवयेथे
sīváyethe
सीवयध्वे
sīváyadhve
First सीवयामि
sīváyāmi
सीवयावः
sīváyāvaḥ
सीवयामः / सीवयामसि¹
sīváyāmaḥ / sīváyāmasi¹
सीवये
sīváye
सीवयावहे
sīváyāvahe
सीवयामहे
sīváyāmahe
Imperative
Third सीवयतु
sīváyatu
सीवयताम्
sīváyatām
सीवयन्तु
sīváyantu
सीवयताम्
sīváyatām
सीवयेताम्
sīváyetām
सीवयन्ताम्
sīváyantām
Second सीवय
sīváya
सीवयतम्
sīváyatam
सीवयत
sīváyata
सीवयस्व
sīváyasva
सीवयेथाम्
sīváyethām
सीवयध्वम्
sīváyadhvam
First सीवयानि
sīváyāni
सीवयाव
sīváyāva
सीवयाम
sīváyāma
सीवयै
sīváyai
सीवयावहै
sīváyāvahai
सीवयामहै
sīváyāmahai
Optative/Potential
Third सीवयेत्
sīváyet
सीवयेताम्
sīváyetām
सीवयेयुः
sīváyeyuḥ
सीवयेत
sīváyeta
सीवयेयाताम्
sīváyeyātām
सीवयेरन्
sīváyeran
Second सीवयेः
sīváyeḥ
सीवयेतम्
sīváyetam
सीवयेत
sīváyeta
सीवयेथाः
sīváyethāḥ
सीवयेयाथाम्
sīváyeyāthām
सीवयेध्वम्
sīváyedhvam
First सीवयेयम्
sīváyeyam
सीवयेव
sīváyeva
सीवयेम
sīváyema
सीवयेय
sīváyeya
सीवयेवहि
sīváyevahi
सीवयेमहि
sīváyemahi
Subjunctive
Third सीवयात् / सीवयाति
sīváyāt / sīváyāti
सीवयातः
sīváyātaḥ
सीवयान्
sīváyān
सीवयाते / सीवयातै
sīváyāte / sīváyātai
सीवयैते
sīváyaite
सीवयन्त / सीवयान्तै
sīváyanta / sīváyāntai
Second सीवयाः / सीवयासि
sīváyāḥ / sīváyāsi
सीवयाथः
sīváyāthaḥ
सीवयाथ
sīváyātha
सीवयासे / सीवयासै
sīváyāse / sīváyāsai
सीवयैथे
sīváyaithe
सीवयाध्वै
sīváyādhvai
First सीवयानि
sīváyāni
सीवयाव
sīváyāva
सीवयाम
sīváyāma
सीवयै
sīváyai
सीवयावहै
sīváyāvahai
सीवयामहै
sīváyāmahai
Participles
सीवयत्
sīváyat
सीवयमान / सीवयान²
sīváyamāna / sīvayāna²
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
  • ²Later Sanskrit
Imperfect: असीवयत् (ásīvayat), असीवयत (ásīvayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third असीवयत्
ásīvayat
असीवयताम्
ásīvayatām
असीवयन्
ásīvayan
असीवयत
ásīvayata
असीवयेताम्
ásīvayetām
असीवयन्त
ásīvayanta
Second असीवयः
ásīvayaḥ
असीवयतम्
ásīvayatam
असीवयत
ásīvayata
असीवयथाः
ásīvayathāḥ
असीवयेथाम्
ásīvayethām
असीवयध्वम्
ásīvayadhvam
First असीवयम्
ásīvayam
असीवयाव
ásīvayāva
असीवयाम
ásīvayāma
असीवये
ásīvaye
असीवयावहि
ásīvayāvahi
असीवयामहि
ásīvayāmahi
Future: सीवयिष्यति (sīvayiṣyáti), सीवयिष्यते (sīvayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third सीवयिष्यति
sīvayiṣyáti
सीवयिष्यतः
sīvayiṣyátaḥ
सीवयिष्यन्ति
sīvayiṣyánti
सीवयिष्यते
sīvayiṣyáte
सीवयिष्येते
sīvayiṣyéte
सीवयिष्यन्ते
sīvayiṣyánte
Second सीवयिष्यसि
sīvayiṣyási
सीवयिष्यथः
sīvayiṣyáthaḥ
सीवयिष्यथ
sīvayiṣyátha
सीवयिष्यसे
sīvayiṣyáse
सीवयिष्येथे
sīvayiṣyéthe
सीवयिष्यध्वे
sīvayiṣyádhve
First सीवयिष्यामि
sīvayiṣyā́mi
सीवयिष्यावः
sīvayiṣyā́vaḥ
सीवयिष्यामः / सीवयिष्यामसि¹
sīvayiṣyā́maḥ / sīvayiṣyā́masi¹
सीवयिष्ये
sīvayiṣyé
सीवयिष्यावहे
sīvayiṣyā́vahe
सीवयिष्यामहे
sīvayiṣyā́mahe
Participles
सीवयिष्यत्
sīvayiṣyát
सीवयिष्यमाण
sīvayiṣyámāṇa
Notes
  • ¹Vedic
Conditional: असीवयिष्यत् (ásīvayiṣyat), असीवयिष्यत (ásīvayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third असीवयिष्यत्
ásīvayiṣyat
असीवयिष्यताम्
ásīvayiṣyatām
असीवयिष्यन्
ásīvayiṣyan
असीवयिष्यत
ásīvayiṣyata
असीवयिष्येताम्
ásīvayiṣyetām
असीवयिष्यन्त
ásīvayiṣyanta
Second असीवयिष्यः
ásīvayiṣyaḥ
असीवयिष्यतम्
ásīvayiṣyatam
असीवयिष्यत
ásīvayiṣyata
असीवयिष्यथाः
ásīvayiṣyathāḥ
असीवयिष्येथाम्
ásīvayiṣyethām
असीवयिष्यध्वम्
ásīvayiṣyadhvam
First असीवयिष्यम्
ásīvayiṣyam
असीवयिष्याव
ásīvayiṣyāva
असीवयिष्याम
ásīvayiṣyāma
असीवयिष्ये
ásīvayiṣye
असीवयिष्यावहि
ásīvayiṣyāvahi
असीवयिष्यामहि
ásīvayiṣyāmahi
Benedictive/Precative: सीव्यात् (sīvyā́t) or सीव्याः (sīvyā́ḥ), सीवयिषीष्ट (sīvayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third सीव्यात् / सीव्याः¹
sīvyā́t / sīvyā́ḥ¹
सीव्यास्ताम्
sīvyā́stām
सीव्यासुः
sīvyā́suḥ
सीवयिषीष्ट
sīvayiṣīṣṭá
सीवयिषीयास्ताम्²
sīvayiṣīyā́stām²
सीवयिषीरन्
sīvayiṣīrán
Second सीव्याः
sīvyā́ḥ
सीव्यास्तम्
sīvyā́stam
सीव्यास्त
sīvyā́sta
सीवयिषीष्ठाः
sīvayiṣīṣṭhā́ḥ
सीवयिषीयास्थाम्²
sīvayiṣīyā́sthām²
सीवयिषीढ्वम्
sīvayiṣīḍhvám
First सीव्यासम्
sīvyā́sam
सीव्यास्व
sīvyā́sva
सीव्यास्म
sīvyā́sma
सीवयिषीय
sīvayiṣīyá
सीवयिषीवहि
sīvayiṣīváhi
सीवयिषीमहि
sīvayiṣīmáhi
Notes
  • ¹Vedic
  • ²Uncertain
Perfect: सीवयामास (sīvayā́mā́sa) or सीवयांचकार (sīvayā́ṃcakā́ra), सीवयांचक्रे (sīvayā́ṃcakré)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third सीवयामास / सीवयांचकार
sīvayā́mā́sa / sīvayā́ṃcakā́ra
सीवयामासतुः / सीवयांचक्रतुः
sīvayā́māsátuḥ / sīvayā́ṃcakrátuḥ
सीवयामासुः / सीवयांचक्रुः
sīvayā́māsúḥ / sīvayā́ṃcakrúḥ
सीवयांचक्रे
sīvayā́ṃcakré
सीवयांचक्राते
sīvayā́ṃcakrā́te
सीवयांचक्रिरे
sīvayā́ṃcakriré
Second सीवयामासिथ / सीवयांचकर्थ
sīvayā́mā́sitha / sīvayā́ṃcakártha
सीवयामासथुः / सीवयांचक्रथुः
sīvayā́māsáthuḥ / sīvayā́ṃcakráthuḥ
सीवयामास / सीवयांचक्र
sīvayā́māsá / sīvayā́ṃcakrá
सीवयांचकृषे
sīvayā́ṃcakṛṣé
सीवयांचक्राथे
sīvayā́ṃcakrā́the
सीवयांचकृध्वे
sīvayā́ṃcakṛdhvé
First सीवयामास / सीवयांचकर
sīvayā́mā́sa / sīvayā́ṃcakára
सीवयामासिव / सीवयांचकृव
sīvayā́māsivá / sīvayā́ṃcakṛvá
सीवयामासिम / सीवयांचकृम
sīvayā́māsimá / sīvayā́ṃcakṛmá
सीवयांचक्रे
sīvayā́ṃcakré
सीवयांचकृवहे
sīvayā́ṃcakṛváhe
सीवयांचकृमहे
sīvayā́ṃcakṛmáhe
Participles
सीवयामासिवांस् / सीवयांचकृवांस्
sīvayā́māsivā́ṃs / sīvayā́ṃcakṛvā́ṃs
सीवयांचक्राण
sīvayā́ṃcakrāṇá

Descendants

References