स्रवन्ती

Hello, you have come here looking for the meaning of the word स्रवन्ती. In DICTIOUS you will not only get to know all the dictionary meanings for the word स्रवन्ती, but we will also tell you about its etymology, its characteristics and you will know how to say स्रवन्ती in singular and plural. Everything you need to know about the word स्रवन्ती you have here. The definition of the word स्रवन्ती will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofस्रवन्ती, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

Nominalization of the feminine of स्रवत् (sravat, flowing, present participle), from Proto-Indo-European *srew- (to flow). Literally meaning "that which is flowing".

Pronunciation

Noun

स्रवन्ती (srávantī) stemf

  1. a river, stream
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.46.7:
      अहे॑र्या॒तारं॒ कम॑पश्य इन्द्र हृ॒दि यत्ते॑ ज॒घ्नुषो॒ भीरग॑च्छत् ।
      नव॑ च॒ यन्न॑व॒तिं च॒ स्रव॑न्तीः श्ये॒नो न भी॒तो अत॑रो॒ रजां॑सि ॥
      áheryātā́raṃ kámapaśya indra hṛdí yátte jaghnúṣo bhī́rágacchat.
      náva ca yánnavatíṃ ca srávantīḥ śyenó ná bhītó átaro rájāṃsi.
      Whom did you see, who was there to avenge the Dragon, Indra, that fear possessed your heart when you had slain him;
      That, like a hawk affrighted, through the regions, you crossed nine-and-ninety flowing rivers?

Declension

Feminine ī-stem declension of स्रवन्ती (srávantī)
Singular Dual Plural
Nominative स्रवन्ती
srávantī
स्रवन्त्यौ / स्रवन्ती¹
srávantyau / srávantī¹
स्रवन्त्यः / स्रवन्तीः¹
srávantyaḥ / srávantīḥ¹
Vocative स्रवन्ति
srávanti
स्रवन्त्यौ / स्रवन्ती¹
srávantyau / srávantī¹
स्रवन्त्यः / स्रवन्तीः¹
srávantyaḥ / srávantīḥ¹
Accusative स्रवन्तीम्
srávantīm
स्रवन्त्यौ / स्रवन्ती¹
srávantyau / srávantī¹
स्रवन्तीः
srávantīḥ
Instrumental स्रवन्त्या
srávantyā
स्रवन्तीभ्याम्
srávantībhyām
स्रवन्तीभिः
srávantībhiḥ
Dative स्रवन्त्यै
srávantyai
स्रवन्तीभ्याम्
srávantībhyām
स्रवन्तीभ्यः
srávantībhyaḥ
Ablative स्रवन्त्याः / स्रवन्त्यै²
srávantyāḥ / srávantyai²
स्रवन्तीभ्याम्
srávantībhyām
स्रवन्तीभ्यः
srávantībhyaḥ
Genitive स्रवन्त्याः / स्रवन्त्यै²
srávantyāḥ / srávantyai²
स्रवन्त्योः
srávantyoḥ
स्रवन्तीनाम्
srávantīnām
Locative स्रवन्त्याम्
srávantyām
स्रवन्त्योः
srávantyoḥ
स्रवन्तीषु
srávantīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

References