Borrowed from Sanskrit अगाध (agādha, “deep, profound, unfathomable”).
अगाध • (agādha)
अ- (a-) + गाध (gādha). Compared to Ancient Greek βυθός (buthós, “depths”), which is of unclear origin.
अगाध • (agādha)
अगाध • (agādha) stem, m
singular | dual | plural | |
---|---|---|---|
nominative | अगाधः (agādhaḥ) | अगाधौ (agādhau) | अगाधाः (agādhāḥ) |
accusative | अगाधम् (agādham) | अगाधौ (agādhau) | अगाधान् (agādhān) |
instrumental | अगाधेन (agādhena) | अगाधाभ्याम् (agādhābhyām) | अगाधैः (agādhaiḥ) |
dative | अगाधाय (agādhāya) | अगाधाभ्याम् (agādhābhyām) | अगाधेभ्यः (agādhebhyaḥ) |
ablative | अगाधात् (agādhāt) | अगाधाभ्याम् (agādhābhyām) | अगाधेभ्यः (agādhebhyaḥ) |
genitive | अगाधस्य (agādhasya) | अगाधयोः (agādhayoḥ) | अगाधानाम् (agādhānām) |
locative | अगाधे (agādhe) | अगाधयोः (agādhayoḥ) | अगाधेषु (agādheṣu) |
vocative | अगाध (agādha) | अगाधौ (agādhau) | अगाधाः (agādhāḥ) |